SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ नक्तम् 0 दोषा, उषा । * नश्यति भास्वानत्र नक्तम् । “नशिनूभ्यां नक्तनूनौ च" (उणा-९३६) । इत्यम् । नक्तमू-अ.-१४३-२॥त्रि. ट्र० इन्दुकान्ताशब्दः । नक्तमाल-पु.-११४०-१२. द्र० करञ्जशब्दः । *नक्त रात्रावलमनाऽस्मान्नक्तमाल:, भूताश्रयत्वात् । नक्ता-१४३-(श. २०)-रात्रि. द्र. इन्दुकान्ताशब्दः । नक्र--.-५८१--ना. द्र. गन्धज्ञाशब्दः । *न कामति वायुरस्मिन् नक्रम । 'नत्रः ऋमिगमि'-' (उणा-४) इति डप्रत्यये नखादित्वात साधुः । क्लीबलिङ्गोऽयम् । वाचस्पतिस्तु-'नक्रो नासा विकृणिका' इति पुस्याह । नक्र-५-१३४९-भगर भ२७. द्र० आलास्यशब्दः । *न ऋामति नक्रः । 'नत्रः ऋमिगमि'-- (उणा-४) इति हिदः, नम्खादित्वादेकस्य नत्री लोपो उपरस्यादभावः । नक्षत्र-न.-९२-पांयज्योतिया । ४था व. नक्षत्र--.-१०७-नक्षत्र, तारा. द्र० ऋक्षशब्दः । * नक्षति-च्छति व्योमनीति नक्षत्रम् । 'वृग्नक्षि-' (उणा-४५६) इत्यादिना अत्रः, यद्वा 'क्षुद संवरणे' इति सौत्रो धातुः, न क्षदति प्रभामिति नक्षत्रम् । 'हुयामा-' (उगा-४५१) इत्यादिना ये नरवादित्वात् सिद्धम् । नक्षत्रमाला-स्त्री-६६२-नक्षत्रनी भाया प्रमाणे २७ मातीमानी भाणा. * नक्षत्रसङ्ख्यैः सप्तविंशत्या मौक्तिक नक्षत्रमालेव नक्षत्रमाला । अभिधानव्युत्पत्तिनक्षत्रवत्म न-न.-१६३-(शे. २७)-मास. द्र० अनन्तशब्दः । * नक्षात्राणां वत्म नक्षत्रवम । (नक्षत्रवत्म'नू)--.-१६३-मा॥२१. द० अनन्तशब्दः । (नक्षत्रेश)-५-१०४-या. ट्र. अत्रिग्जशब्दः । नख-पु.न.-५९४-14. द्रष्टव्यः करजशब्दः । * नास्ति खम् अस्य नख: । मुक्लीबालङ्गः । न खन्यत वा 'नाः ऋमि-' (उणा-४) इति डा, नखादित्वाद् ननोऽदभावः । नखति गच्छतीति वा । नखर-त्रि.-५९४-५. द. करजशब्दः । न खं राति नखरः । त्रिलिङ्गः । नखादित्वात् नत्रोऽदभावाभावः न खन्यते वा 'जठर-' (उणा-४०३) इत्यरे निपात्यते । नखरायुध-धु-१२८४-सिंद. द्र० इभारिशब्दः । * नखरा आयुधमस्य नखरायुधः । नखविष-धु-१३१३-1 वा मनुष्य. नखायुध-धु-१३२५-(शे. १८१) ४१. द्र० कुक्कुटशब्दः । नखारु-५-६३१-(शे. १३०) नस, स्नायु. द्र वस्नसाशब्दः । नग-पु-१०२७-५त. द्र० अचलशब्दः । * न गच्छति स्थावरत्वान्नगः । 'नगोऽप्राणिनिवा' ॥३॥१२७॥ इति वा नत्रोऽदभावः । अगोऽपि । शेषश्चात्र "गिरी प्रपाती कुटारः । उर्वङ्गः कन्दराकरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy