SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ प्रतिरोधः शब्दग्रहोऽपि । * ध्वनिगृह्यतेऽनेन ध्वनिग्रहः, ध्वनिविकार - ५ - १४१० – शो लय विगेरेथी ધ્વનિમાં થતો વિકાર, સ્વરનું પરિવ ́ન. 0 काकु | * ध्वनेोविकारोऽन्यथापत्तिः ध्वनिविकारः । (ध्वस्त) - न.-२६६ र यही लय तेषु वयन. * लुप्तवर्णपद, ग्रस्त 1 असम्पूणो'च्चारित ध्वस्तम्, लुप्तवर्णपद मित्यन्यः । 'ध्वस्त'-न.- १४९१ - गणेषु . द्र० गलितशब्दः । ध्वाङ्क्ष-५'-१३२२ - अगडओ. द्र० अन्यभृत्शब्दः । * ध्वाङ्क्षति - काङ्क्षति ध्वाङ्क्षः । न अ. - १५३९- नहि. ३७३ 卐 Jain Education International न अ, नो, नहि । * नद्यति न । यथा- 'नैकः सुप्तेषु जागृयात् । ' नःक्षुद्र - ५ - ४५१ - क्षुद्र नाउवाओ [] क्षुद्रनासिक | * नासिकायां क्षुद्रो नःक्षुद्रः । 'नस् नासिकायाः - ' | ३ |२| ९९|| इति नसादेशः | नकुल - ५ - १३०२-नोणी D पिङ्गल, सर्प हन्, बभ्रु । * नास्य कुलमस्ति नकुलः नखादित्वात् । नश्चत्यस्मादहिरिति वा 'कुमुल' - ( उणा - ४०७ ) इत्युले निपात्यते । ध्वान - १३९९ - २१२, शब्द, ध्वनि. द्र० आवशब्दः । * ध्वननं ध्वानः । ध्वान्त-पुन. १४६-२-६४२. द्र० अन्धकारशब्द: । * ध्वन्यते सर्व रोगहरतया तदिति ध्वान्तम् । पुंक्लीवलिङ्ग: । 'क्षुब्धविधि - ४/२/७० ॥ इत्यादिना कान्तो निपात्यते । नक्तम् ध्वान्तचित्र - १२ १३ (शे. १७) द्योत, भागीयो. द्र० खद्योतशब्दः । ध्वान्ताराति-पु- ९६ -सूर्य द्र० अंशुशब्दः । * ध्वान्तस्यारातिः व्यान्तारातिः । यौगिकत्वातिमिरारिरित्यादयः । मकुल- ५- ७१०- (शे. 132 ) पांच पांडव पैठी खेड. [] [तन्तिपालक शे० - १३८] - नकुला - स्त्री- २०५ (शे. ५८ ) - पावती. ८० अद्विजाशब्दः । नक्तक- ५-६७६ - वस्त्रनो टुण्डो, गणा कर्पट | * नद्यते शिरसि नक्तकः । 'कीचक-' ( उणा - ३३ ) इत्यके निपात्यते । नक्तं भव इति वा, द्रव येन पूयते तत्र रूढोऽयं तत्तुल्ये वस्त्रे प्रतीता वर्तते । नक्तम् - अ. - १५३३-शत्रि. For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy