SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोश: धामन् - न . - ९९ - ४२ए. ८० अंशुशब्दः । * धीयते श्राम । 'मन' (उणा - ९११) इति मन् । घाटया स्त्री- ८२७ - यज्ञना अग्निमां साइड ना ती વખતે મેલાતી ઋચા. सामिधेनी । * धीयते समित् अग्नौ अनया 'घाय्यापाय्य'-- (| ५ | १|२४|| ) इति ध्यणि निपात्यते । धार-५ - २१९ - (शे, ७१) - विषणु, नारायण. ० अच्युताब्दः । धारण- न.-३१०- भूसाय नहि ते धारा ४२ ते (मुद्दिना ८ गुण बैठी ४यो शुशु). 给 धार्यते धारण अविस्मरणम् । धारणा - स्त्री - ८४- ध्येयमात्तिने स्थिरते (अष्टांग योग पैडी १५). * धारणं धारणा क्वचित्-देवतादौ ध्यातव्ये चित्तस्य स्थिरो ः स्थैर्यमिति यावत् । धारणा - स्त्री - ७४४-भर्याहा [] मर्यादा, स्थिति, संस्था | * धार्यतेऽनया धारणा । धारा - स्त्री ७५५- पैडाना गोण इश्तो लाग []] प्रधि, नेमि । * धारा- प्रान्तः, प्रस्तावाच्चक्रस्य । धारा - स्त्री - १०८७- प्रवास. प्रवाह, ओघ, वेणी, रय । * ध्रियते जलमनया धारा । भिदादित्वादङ साधुः । धारा- स्त्री - १२४६- घोडानी गति * धौरिताद्याः वक्ष्यमाणाः तुरङ्गाणां पञ्च गतयः, त्रियते- गतौ स्थापयत आभिरिति धाराः, भिदादित्वादङि निपात्यते । धारा-स्त्री-५७४-(शे. १२०) - अननो प्रान्त लाग [] [कर्णप्रान्त शे. १२०] । (धाराकदम्ब) -- ११३८ - वृक्ष. द्र० कदम्बशब्दः । Jain Education International ३६७ धाराङ्ग-५-७८२-(शे. १४१ ) - तलवार. द्र० असिशब्द: । धाराधर- ५-७८२- (शे. १४६ ) - तलवार. द्र० असिशब्दः । धाराधर- ५ - १६४-भेध, वाहन. द्र० अभ्रशब्दः । * धारां धरति धाराधरः 'आयुधादिभ्यो धृगोऽदण्डादेः' (।५।११८४||) इत्यच् । धारा सम्पात -५ - १६५ - (शे० - २८) वेतवा परसाह. धिक्कृत [] आसार, (महावृष्टि ) | धारिका - स्त्री- १३७-धरी, छक्षण प्रभाणु. [] नाडिका घटिका, [नालिका शि. 11 ] । * धारयति काल धारिका । धारिणी- स्त्री-४५-१८ श्री अश्नाथ वि. नी શાસન દેવતા, * मातुलिङ्गादीनि अवश्य धरति धारिणी । धार्तराष्ट्र -५ - १३२६ - स, घोणा शरीर तेभर કાળા પગ અને ચાંચવાળા હસ. * कृष्णैश्चञ्चुचरणैः धृतराष्ट्रेऽमात्ये भवा धात'. राष्ट्राः, राजह सेभ्यो न्यूनत्वात् धृतराष्ट्रा एवं वा, प्रज्ञादित्वाद धर्मपत्तन - न.-४२० - णां भरी. द्र० ऊपणशब्दः । * धर्म पत्तने भवं धार्मपत्तनम् । धार्मिक-५ - ७२४-धर्म रक्षाभां निभायेल. [] धर्माध्यक्ष, धर्माधिकरणिन् । * धर्मे नियुक्तो धार्मिकः । धावक - ५ - ९१४ - (शि. ८० ) - धोणी. निर्णेजक, रजक । धिक्कृत-पु-४४०-धिारायेलो. अपध्वस्त, न्यक्कृत | धिक् क्रियते स्म धिक्कृतः । आत्तमन्धाभि भूतावपि धिक्कारार्थे इत्येके । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy