SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ धान ३६६ 'अभिधानव्युत्पत्ति कासीस, खेचर, धातुशेखर । *धातुरूप कासीसं धातुकासीसम् । धातुध्न-.-४१६-४ion, राम. द्र०अवन्तिसोमशब्दः। *धातून हन्ति धातुध्नम् । 'अचित्त- ५१ १८३।। इति टक । धतुपुष्पिका-स्त्री-११५०-यावी. द्र० धातकीशब्दः । *धानुवद् रक्ताणि पुष्पान्यस्या इति धातुपुष्पी । धातुशेखर-न.-१०५६-ती सी. कासीस, धातुकासीस, खेचर । *धातुषु शेखरमिव धातुशेखरम् । धातृ-y-२१२-मा. द्र. अजशब्दः । *दधाति-धारयति भूतानि इति धाता । 'धातृपुष्पिका'-स्त्री-११५०-यावी. दुधातकीशन्दः । धात्री-स्त्री-५५८-धावभाता. उपमाता। *धपन्ति तामिति यात्री-स्तनदायिनी । 'धात्री' ।५।२।९।। इति त्रुटि निपात्यते । धात्री-श्री-९३५-या. द्र०अचलाशब्दः । * दधाति विश्व धात्री। धात्री-स्त्री-११४५-सामना. ट्र०आमलकीशब्दः । * दधाति धात्री । धाना-स्त्री-४०१-मुना , घil. *धीयन्ते धानाः । स्त्रियां बहुवचनान्तोऽयम् । 'प्याधा-' (उणा-२५८) ॥ इति नः । धानाचूण--.-४०१-jातु यू. सक्तु । धानुष्क-पु-७७१-धनुशि . द्र तूणिनशब्दः। *धनुः प्रहरणमस्य धानुष्कः । 'प्रहरणम्' (६। ४।६२॥) इतीकण, धनुषा जीवतीति वा वेतनादित्वादिकण्। धान्य-4.-११६८-मनान. सस्य, सीत्य, व्रीहि, स्तम्बकरि । धन्यते धान्यम् । धीयत इति वा 'धाग्राजि-' ॥ (उणा-३७९) ॥ इत्यन्यः, ब्रीह्यादिः, यदाहुः"बीहिय'वो मसूरो गोधूमा पुद्गमाषतिलवणकाः । अणवः प्रियङ्गुः कोद्रवमयुच्छकाः शालिराढक्यः॥ १॥ किञ्च कलाय-कुलत्थौ शणसप्तदशानि धान्यानि ।।" धान्य-न.-११८३-भगत यनान. द्र०आवसितशब्दः । * धान्यं ब्रीह्यादि । धान्यक-न.-४१९-धाणा, अयभार. द्रकुस्तुम्बुरुहाब्दः । धान्यमिव धान्यकम् । धान्यकणादान--.-८६५-धान्यना हा हा ४२वा ते. उन्छ। *धान्यकणानामादानमुच्चया धान्यकणादानम् । धान्याक-न.-४१९.-बाणा, अयभार. द्र कुस्तुम्बुरुशब्दः । *धान्यमकति धान्याकम् ।। धान्याम्ल-न.-४१५-७, २१. द्र०अवन्तिसोमशब्दः । *धान्यमम्लयति धान्याम्लम् । धाम-न.-९९२-(शि. ८१)-५२. द्र०अगारशब्दः । धामन्-.-९९२-५२. द्र०अगारशब्दः । * दधत्यस्मिन्नाश्रय धाम । क्लीलिङ्गः। 'मन' (उणा-९११) इति मन्, 'अत्ती रि-' ॥ (उणा-३३८) इति मे धाममपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy