SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ धिक्किया धिक्रिया-त्री-२७१-निहा. 05. अवर्णशब्दः । * धिक्करण धिक्रिया। धियाड-धु-न-७६७-(शि.-६६)- मांधवाना उभ२५. ट्र० अधिकाङ्गशब्दः । * अधिकमगादधिकाङ्ग। पुक्लीवलिङ्गः । अधियाङ्गमित्येके । यन्मुनिः-'अधियाङ्ग सारसनम्' दुर्गस्तु-"तस्य सारसन ज्ञेय, धियाङ्ग च निबन्धनम्" इत्याह । यत् सकञ्चुकैह दि धार्यते । धिषण-५- ११८-२, ५४२५ति. ट्र० आङ्गिरसदाब्दः । * धृष्णोति-प्रगल्भते धिषण: । 'धृपिवहेरिश्चोपान्त्यस्य” (उणा-१८९) इत्यणः । धिषणा-स्त्री-३०८-शुद्धि, भति. द्र० उपलब्धिशनः । * वृष्णोति अनया धिषणा । 'धृषिवहेरिश्चीपान्त्यस्य' (उणा-१८९) इत्यणः । धिष्ण्य-न.-१०८- नक्षत्र, तारा. ट्रक उडुशन्दः । * धष्णोति-प्रगल्भते निशीति धिण्यम् । 'शिक्यास्या'-(उणा-३६४) ॥ इत्यादिना यान्तो निपात्यते । धिष्ण्य--१२०-१४ाया, द्र० उशनसशब्दः । * धृष्णोति प्रगल्भते निशीति धिष्ण्यम् । ! 'शिक्यास्या-(उणा-३६४) इत्यादिना यान्तो निपात्यते । शेषश्चात्र-शुक्रे भृगुः । धिष्ण्य -न.-९९१-५२ द्र० अगारशब्दः । *धृष्णुवन्ति अस्मिन् धिष्ण्यम् । 'शिक्यास्यावया' (उणा-३६४) इति ये निपात्यते । धी-त्री-३०८-भुक्षि ट्र. उपलब्धिशब्दः । अभिधानव्युत्पत्ति* ध्यायति दधाति वा धीः । 'दिद्युत्-'१५॥ २१८३॥ इति क्विवन्तो निपात्यते । धीति-श्री-३९४-पिपासा, त२१. ट्र० अपलासिकाशब्दः । * 'धे पाने' धयन धीतिः । धीदा-स्त्री-५४२-(शे. ११५)-पुत्री. ट्र० अङ्गजाशब्दः । धीन--.-१०३८-(शे. 1५८) सो द्र० अयमशब्दः । 'धीन्द्रिय'-.-१३८४-पाय न्द्रिय. ] बुद्धीन्द्रिय । (धीमत्)-५-३४१-विहान. ट्र० अभिरूपशब्दः । धीर-धु-३४१-विहान. 7. अभिरूपदान्दः । * दधाति धियं धीरः । 'इणधाग्भ्यां वा ।। (उणा-३८०.) इति रक, धियमीरयतीति वा । धीर-.-६४५-४२२. ट्र० करमीरजन्मन्नन्दः । धीर-स्थिरगगम् । धीरत्व-.-५०९-स्त्रीमाना स्थल। 1924 अ२ પીકી પાંચમે અલંકાર, ___ * धीरत्वमचापलमविकत्यनत्वं च । धीरस्कन्ध--१२८२-41. द्र० कृष्णशृङ्गशब्दः । *धीर:-स्थिरः स्कन्धोऽस्य धीरस्कन्धः । धीवर--९२९-भाछीमार. दाश, कैवर्त । * ध्यायति मत्स्यघात धीवरः । 'तीवरधीवर'.. (उणा-४४४) ॥ इति बरटि निपात्यते । धीवर--.-१०३८-(शे. १५८) सौ. द्र० अयस्शब्दः । धीसख-पु-७१९-भत्री, ससा १२. द्र० अमात्यशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy