SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः धातकासीस धर्मशास्त्र-न.-२५३-१४ विद्या : १३ विधा. धम साहिता-स्त्री-२५१-२भूति, धर्म शास्त्र. स्मृति, धर्म शास्त्र । * धम: संधीयतेऽस्यां धम सहिता । धर्मात्मन्-५-७१३-भारपा २. द्र० कुमारपालशब्दः। * अहिंसालक्षणो धर्मः स एव आत्माऽस्य धर्मात्मा । धर्माधिकरणिन्-५-७२५-यमरक्षामा निभायेत. 1] धर्माध्यक्ष, धामिक । * धमे ऽधिकारोऽस्त्यस्य धर्माधिकरणी । धर्माध्यक्ष-५-७२४-धमक्षामा निमायन. 10 धार्मिक, धर्माधिकरणिन् । * धमस्य अध्यक्षो धर्माध्यक्षः । धर्मार्थ प्रतिबद्धता-स्त्री-६९-4म अने २१ ना समयवाणी-भुनी वाणीना २४भो गुण * धर्मा प्रतिबद्धता धर्मार्थाभ्यामनपेतत्वम् । धमो पुत्र-५-३२८-12. ट्र० कृशाश्विनशब्दः । धर्मी द्विधा-नाटयधमी लोकधीच, तस्याः पुत्रो धर्मा पुत्रः, तदुपजीवकत्वात् । धमो पदेशक---७७-४३, धमना उपदेश આપનાર गुरु * धर्मस्योपदेष्टा धर्मापिदेशकः । निषकादिकरो गुरुरित्यन्ये। धर्षणी-श्री-५२९-(शे. ११२)-सटा, मसती स्त्री. द्र० अविनीताशब्दः । धव-धु-५१७-पति. द्र० कान्तशब्दः । * धुनाति धवः । धवल-धु-१३०३-स३ वाम द्र० अर्जुनशब्दः । * धुनोति अशोभामिति धवलः । 'मृदिकन्दि'(उणा-४६५) इत्यलः । (धवला)-स्त्री-१२६६-धोणी गाय. धवित्र--.-६८७-भृगयम'नो नावणे. ___ *तत् (तालवृन्त) मृगचर्मणा निर्मित धूयते. ऽग्निग्नेन धवित्रम् । 'लूधूसूखनि-' ।५।२१८७।। इति इत्रः । एतच्च यज्ञोपकरणे प्रसिद्धम् । धाटि-स्त्री-८००-याउ पासी, १७:५८२ | મારવો તે. द्र०अभ्यवस्कन्दशब्दः। धावन्तोऽटन्ति अस्यां धाटिः । पृषोदरादित्वात् । (घाटी)-स्त्री-८००-चार पाउ, :५८यी छापा भारवाते. ट्र०अभ्यवस्कन्दशब्दः । धावन्तोऽटन्ति अस्यां धाटिः । पृषोदरावित्वात, इयां घाटी। धातकी-स्त्री-११५०-धावी. धातुपुष्पिका, 'अग्निज्वाला, मुभिक्षा, धातुपुष्पिका' ____ *दधाति धातकी । 'ले'मातक-' (उगा-८३) इत्यातके निपात्यते । धातु (५. 4.)--६१९-यातु-२३ वोरे शरी. २नी ७ धातु. * रसादीनि सप्तसङ्ख्यानि । दधति शरारमिति धातवः, 'कृसिकमि-' (उणा-७७३) ।। इति तुन् । अथवा रोमत्वक स्नायुभिः साध" केषाञ्चिन्मतेन दश भवन्ति । धातु---१०३६-रु. गरिक । *दधाति पीतत्वं धातुः । पुंलिङ्गः । 'कृसिकमि-' (उणा-७७३) इति तुन । धातुकासीस-1.-१०५६-राती दी। सी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy