SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ द्विप अभिधानव्युत्पत्तिद्विप--१२१७-७थी. द्र० अलिशब्दः । द्र० अनेकपशब्दः । * द्वौ रेफो नाम्नि अस्य द्विरेफः। * द्वाभ्यां पिबति द्विपः । 'स्थापास्नावः' (५।। स्त्रीपुसलिङ्गः। १११४२) । इति कः । द्विवर्षा-स्त्री-१२७२- १५नी ॥य. द्विपथ-न.-९८६-यां थे २२ता मेगा थाय तेवू 0 द्विहायनी । स्थान. ___* द्वेवर्षे अस्या द्विवर्षा । 0 चारपथ । द्विविद-धु-२२०-राक्षसनु नाम (विपणनी १५५) * द्वौ पन्थानौ समाहृतौ द्विपथम् । द्र. अरिष्टशब्दः । द्विपद-५-२१९-(शे. ७५) विशु, नारायण. * द्वयोः त्रेता-द्वापरयोः विदो द्विविदः । द्र० अच्युतशब्दः । (द्विविदारि)-५-२२१-विजु, नारायण, द्विपाद्य-पु-७४५ - भणी . ट्र० अच्युतशब्दः । * द्वौ पादौ प्रमाण अस्य इति द्विपाद्यः द्विशरीर-पु-२०७-(शे ६२)-गणेश. 'पणपाद'-||६।४।१४८॥ इति यः । द्र० आखुगशब्दः । द्विपृष्ठ-पु-६९५-भाग पासुहेवा । द्विष्-यु-७२९-शत्रु. O ब्रह्मसंभव । द्र० अभिमातिशब्दः । * द्वौ वशे पृष्ठे अस्य इति द्विपृष्ठः । * द्वेष्टीति द्विट् । द्विमातृज-.-५४६- भाताना पुत्र. 0 द्वैमातुर । द्विषत्-धु-७२९-शत्रु. * द्वाभ्यां जातो इति द्विमातृजः । द्र० अभिमातिशब्दः । द्विमुख-पु-१३०४ (शे. १८७)- स५. * द्वेष्टीति द्विषन् । 'सुगद्विपा-'।५२२६।। राजसर्प, भुजङ्गभोजिन् [अहीरणिन्- इति अतृश् । शे. १८७] | 'द्विष्ट'--.-१०३९-तां. द्विरद-यु-१२१७-हाथी. द्र० उदुम्बरशब्दः । द्र० अनेकाशब्दः । द्विम्र-अ.-१५४२ --(शे. २०१)- वा२. * द्वौ रदौ अस्य इति द्विरदः । द्विसहस्राक्ष-पु-१३०७-शेष नाप. द्विरसन्'-पु-१३०४-सप. द्र० अनन्तशब्दः । ट्र० अहिशब्दः । * द्वे सहस्र अक्षणामस्य द्विसहस्राक्षः । द्विरुढा-स्त्री-५२५-या परोसी स्त्री. द्विसीत्य-न.-९६८- पा२ मे त२. ट्र० दिधिषशब्दः । ट्र द्विगुणाकृतशब्दः । * द्वाभ्यां सीताभ्यां सङ्गत द्विसीत्यम् । * द्वौ वारावस्य विरूदा संस्कृता 'अक्षता च शता चैव, पुनर्भू: संस्कृता पुनः ।' द्विहल्य--.-९६८- वार मे मेतर. मनुस्त्वन्यथाऽऽह-'ज्येष्ठायां यद्यनूढायां, कन्याया द्र० द्विगुणाकृतशब्दः । मुह्यतेऽनुजा । सा चाग्रे दिधिपूर्जे या, पूर्वा तु दिधि- * द्वयोहलयोः कर्षो दिहल्यम् । पूमता ॥ द्विहायनी-श्री-१२७२- पनी आय. द्विरेफ-श्री-धु-१२१२-मभरे।. - द्विवर्षा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy