SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ३५९ द्विनग्मक हिग्वण्डक -Y-६७५- (श. १७७)-२८, ८ । द्वितीयं मौजिबन्धन' मिति स्मृतेः । અને પવન રોકવા માટે ઓઢવાનું વસ્ત્ર. द्विजिह्व-धु-३८०-दुनन. । नीशार, हिमवातापहांगुक, वरक ट्र० कणे जपशब्दः । शे. १3८] । * द्वे जिद्द वचने अस्य द्विजिह्वः । द्विगुणाकृत-न.-९६८--2वार सुमेत२. द्विजिह्व-पु-१३०३ सा५, नाग. द्विहल्य, द्विसीत्य. द्वितीयाकृत, 'शम्बाकृत' द्र० अहिशब्दः । 'सम्बाकृत' । * ऐ जिर् अस्य द्विजिहः । द्विज--पु-५८३-६iन. (द्विजेश)-पु-१०४-य. ट्र० अत्रिग्जशब्दः । द्र० प्वादनशब्दः । * द्विजानामीशः द्विजेशः । * दिर्जायन्ते विजाः । द्विज-पु-०७-याण-४ वा प्रथम द्वितय-स्त्री-10--१४२३-युगसमे. द्र द्वन्द्वशब्दः । व द्विज--८१२-थानमा * द्वाववयवावस्य द्वितयम् । 'अवयवात्तयटू द्र० अग्रजशब्दः । [७१४१५१। स्त्रीक्लीबलिङ्गः । * द्विर्जातो द्विजः । द्वितीय-धु-५४२-(२. 114)-पत्र. द्विज-पु-१३१६-५६ी. द्र० अङ्गजशब्दः । द्र० अगोकमशब्दः । द्वितीया-स्त्री-५१३-५ली. द्वाभ्यां-मातृगर्भाण्डाभ्यां जानो द्विजः । ट्र० ऊढाशब्दः । द्विजपति-५-१०४-य. * द्वयोः परणी द्वितीया । ट्र० अत्रिग्जशब्दः । द्वितीयाकृत-१०-९६८ - वार डेसु त२. * द्विजानां पति: द्विजपतिः । द्र द्विगुणाकृतशब्दः।। द्विजन्मन्-पु.--८१२-थामायण विदत्---१२६३- तवा!. ट्र० अग्रजशब्दः । * द्वौ दन्तावस्य द्विदन । 'वयसि दन्तस्य दतः' *वै जन्मनी अस्य द्विजन्मा। 'मातृग्ग्रे विजननं, ७३।१५१॥ द्वितीय मौजिबन्धनम् ।' इति स्मृतेः । द्विधा-अ.-१५४२-(शे. २०६)-से मारे द्विजत्रुव--८५५-३५० तिथीवना२ 0 द्वेधा । पाहाय. 0 जातिमात्रजीविन् । द्विधागति-पु-१३५२-४२यसो (Prist-तु). * द्विजश्चासौ ब्रुवश्च द्रिजब्रुवः । 'निन्द्यं कुत्स द्र० कर्कटशब्दः । नैरपापाद्यैः ।३।१।१००|| इति कर्मधारयः । * द्विधाऽग्रतः पश्चाच्च गतिरस्य द्विधागतिः। द्विजाति-धु-८१२ - मामला द्विनग्नक पु-४५४-५२१५ यामी वाणे!. द्र० अग्रजशब्दः । । दुश्चम न , वण्ड, शिपिविष्ट । * जाती अस्य द्विजातिः । 'मातरम विजननं * द्विग्नो द्विनग्नकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy