SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ३६१ * द्विशब्दात् द्विहायनी द्विवर्षा | 'सङ्ख्यादेहयना - द्रयसि (२) ४३९ ) || इति ङीः, 'चतुर्हायनस्य वयसि ' (२|३|७४ ) इति णत्वम् । द्वीप --- न.- १०७८-भेट. D अन्तरीप | * द्विधा गता आपोऽत्र द्वीपम् । पुंक्लीचलिङ्गः । 'द्रयन्तरनवर्णोपसर्गाद्'- ( ३ । २ । १०९) । इति समासान्ते सतीपादेशः । द्वीपकुमार - ५ - ९०-हस लवनपति एमा ભવનપતિદેવ. द्वीपवती स्त्री- १०८० - नही द्र० आपगाशब्दः । * द्वीपमस्ति अस्यां द्वीपवती । वीपिन्-५ - १२८५-वाध [] व्याघ्र, शार्दूल, चित्रक, चित्रकार, पुण्डरीक । * द्वीपमस्त्यस्य तन्निवासित्वाद् द्वीपी । द्वेधा - अ. - १५४२ (शे. २०१) - अअरे. द्विधा । द्वेष-५-७३-तीर्थ इश्मां न होय ते भो होष - 24, 2011 द्वेषिन् - ५ - ७२० - शत्रु. द्र० अभिमातिशब्दः । * द्वेपणगीलो द्वेषी । 'युजभुज-' (५/२५०) इति घिन । द्वेषिन - ५-१०- ( प. ) - वध्यवाय शदी लगाउातो शह * यथा- पुरद्वेषी शिवः । द्वेष्य-पु-४४८-द्वेष योग्य [ अक्षिगत | * द्वेषणीयो द्वेष्यः । अ. ४६ Jain Education International 卐 टूयष्ट वैगुणिक-५-८८०-व्याथी भालुवि यक्षा वनार. वृद्धयाजीव, वाधुपिक, कुसीदिक, बाधुषि । * द्विगुणं गृह्णाति द्वैगुणिकः । द्वैत- न . - १४९४ - युगल, मे. ० द्वन्द्वशब्दः । * द्वयोर्भावो द्विता, द्वितैव द्वैतम् । प्रज्ञादित्वादन् । द्वैध-न. - ७३५ - शत्रुभां टट पाडवी, भेड साथै સધિ કરી બીજે લડાઈ કરવી. * प्रकारों द्विधा, द्विचैव धम्, एकेन मन्धाय अन्यत्र यात्रा इत्यर्थः । यद्वा "बलिनो द्रिष' तोमध्ये, वाचात्मानं समर्थयन् । द्वैधीभावेन वर्तेत, काकाक्षिवदलक्षितः ।। " बंध-अ.- १५४२- (शे. २०१) - मे अक्षरे. हैप-पु- ७५५- वाधना यामाथी येसो २५. वैयाघ्र | * द्वेपेन चर्मणा छन्नो द्वैप: (रथः) । वैपायन- ५ - ८४७ - व्यास ऋषि द्र० कानीनशब्दः । * द्विपस्यापत्यं द्वैपायनः । नरादित्वादायनम् । द्वैमातुर - ५ - २०७ - गणेश, गणपति ० आखुगशब्दः । * द्रयोर्मात्रोरपत्य मातुरः । 'संख्यास भद्राद् मातुर्मातुर् च' (६|१|६६ ) इत्यण् । द्वैमातुर - ५ - ५४६ - भाताना पुत्र. [] द्विमातृज | * द्वयोर्मात्रोरपत्यं मातुरः । ' संख्यास भद्राद् मातुर्मातुर च' ( ६ | १ | ६६ ) इत्यण् इष्ट-न.-१०३९-तां. I द्र० उदुम्बरशब्दः । * द्वे- हेमरुपये अश्नुते स्म द्रष्टम् । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy