SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ द्वाःस्थ जानुदध्नम् जानुद्वयसम्, जानुमात्र जलमित्यादि, पुरुषदध्नमित्यादि । ( द्वाःस्थ ) - ५ - ७२१-६२पाण द्र० उत्सारकशब्दः । (द्वाः स्थित) - ५ - ७२१-६२माण. एवं द्र० उत्सारकशब्दः । स्थितिदर्शक - ५- ७२१ (शे.- १४) द्वा२पाण द्र० उत्सारकशब्दः । द्वादशमूल - ५- २१९ - (२०६१) - विषाणु, नारायण द्र० अच्युतशब्दः । द्वादशाक्ष ५- २०९ - अतिडेय, पुत्र. द्र० उमासुतशब्दः । * द्वादशाऽक्षीणि अस्य द्वादशाक्षः, पण्मुखत्वात् । द्वादशाक्ष-५-२३४-५६. ३० अद्रयशब्दः । * द्वादशाऽक्षीणि अस्य द्वादशाक्षः । द्वादशाङ्गी - स्त्री - २४५ - द्वादशांगी, गणिपिटक । * द्वादशानामाचारादीनां गानां समाहारो द्वादशाङ्गी । द्वादशात्मन - - ९६-सूर्य. ० अंशुशब्दः । * द्वादशात्मानो रूपाणि अस्य द्वादशादित्या इति रुद्रिः । गणिपिटड. दृष्टिवादान्तानाम द्वादशाचिष-५ -११८- गुरु, शृहस्पति द० आङ्गिरसशब्दः । * द्वादशाऽर्चिषोऽस्य द्वादशाचिः । द्वापर-धु-न.-१३७५-सहेड, संशय. Jain Education International द्वादशात्मा । [] संदेह, आरेक, विचिकित्सा, संशय । *at पक्षौ परावत्र द्वापरम् । पुंक्लीवलिङ्गः । पोदरादित्वादात्वम् । द्वार् - स्त्री - १००४-'माशशु वलज, प्रतीहार, द्वार । * त्रियते द्वारयति वा द्वाः । स्त्रीलिङ्ग: । 'बाहरी' (उणा - ९४४) इति क्विपि निपात्यते । ३५८ द्वार -२०-१००४ मागुं चलज, प्रतीहार, द्वार । * उभ्यते पूर्व ते द्वारम् । 'द्वारश्रृङ्गार'- (उणा४११) इत्यारे निपात्यते । द्वारका - स्त्री ९८० - द्वारानगरी [] द्वारवती, (द्वारावती) | * द्वारैः कायति द्वारका । हरतीति वाणके क्षिपकादित्वाद् इत्वाभावः । द्वारपालक - ५- ७२१- द्वा२पाण. अभिधानःयुत्पत्ति ६० उत्सारकशब्दः | * द्वार पालयति द्वारपाल के द्वारपालक: । द्वारयन्त्र-२००५ ताण. [] तालक | * द्वारपिधानाय लोह यात्रम् | द्वारवती स्त्री ९८० - द्वा२अनगरी. द्वारका (द्वारावती) | * द्वाराणि सन्ति अस्यां द्वारवती । द्वारवृत्त- न. -४२० (१०-१०२ ) -अणां भरी. ८० जपणशब्दः | द्वारस्थ - ५ - ०२२-द्वा२पाय. द्र उत्सारकशब्दः । * द्वारे तिष्ठतीति द्वारस्थः । ' स्थापानात्र - (५११११४२ ) - इतिकः । द्वाःस्थद्वाः स्थितावपि । (द्वारावती)- स्त्री - ९८० - द्वारा नगरी. द्वारका द्वारवती । fa-la. (la 9.)-8823-444-4. उभ (हि. व.) । द्विक- ५- १३२२- अगडओ. ० अन्यभृत् शब्दः । * at aari नाग्नि अस्य द्विकः । द्विककुद-५- १२५४-३२. द्र० कण्टकाशनशब्दः । * द्वे ककुदी अस्य द्विककुद् । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy