SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः पण 0 [द्रकट शे० ८६] । द्रह-५-१०९१- दुख, द्रङ्ग-५-९७१-नगर. D अगाधजल, हृद । द्र० अधिष्ठानशब्दः । * द्रुह्यति द्रहः । पृषोदरादित्वात् । * द्रमन्ति अत्रेति ट्रङ्गः । 'यो णिवा' | द्राक्-अ.-१५३०-१६६ी. (उणा-९५)। इति गः । द्र० अञ्जसाशब्दः । द्रप्स-३०-४०६-छास, पातही . * द्रवति द्राक् । 'द्रागादयः' (उणा-८७०) इति [] पत्रल, [द्रप्स्य शि०-२८] । निपात्यते । यथा-'द्राग् विद्रुतं कातरः । * दृप्यतेऽनेन द्रप्सम् । 'मावा'-(उणा-५६४)। व्राक्षा-सी-११५५-द्राक्ष, ६२14. इति बहुवचनात् सः, तत: 'स्पृशादिसपो वा' (181 द्र० गोस्तनीशब्दः । ११२) इत्यकारागमः: द्रास्यमियपि । * रस्यते द्राक्षा । 'लाक्षाद्राक्षा'-(उणाद्रप्स्य-.-४०६ (शि०-२५)-२१, पानी . ५९७) ।। इति निपात्यते । यद्वा द्राक क्षरति क्षीयते 1 द्रप्स, पत्रल । क्षिपति क्षिणोतीति वा 'क्वचित्' (५।१।१७१।) * दृप्यतेऽनेन द्रप्सम् । 'मावा'-(उणा-५६४) इति डः । इति बहुवचनात् सः, ततः 'स्पृशादिसृपो वा' (४।४। द्राढिका-स्त्री-५८३-(शि. ४६) हाही. ११२, इत्यकारागमः, द्रप्स्यमित्यपि । 0 दादिका, दष्ट्रिको । द्रव-पु-५५५-४ी, २मत. द्रामिल-धु-८५४-वात्स्यायन मुनि. ट्र० कूदनशब्दः । द्र० अशुलशब्दः । * द्रवति हृदयमनेन द्रवः । * द्रमिलदेशे भवः द्रामिलः । द्रव-पु-८०२-५सायन, नासी . द्रु-धु-१११४-१६. द्र० अप्रक्रमशब्दः । ट्र० अंहिपशब्दः । * द्रवण द्रयः । ____ * द्रवति द्रुः । 'मुद्रुभ्याम्' (उणा-७४४) इति द्रविण-10-१९२-धन. डिदुः। द्र० अर्थ शब्दः । द्रुघण-धु-२११-मला. ___ * द्रवति द्रविणम् । 'द्रुहृहि'-(उणा-१९४)।। द्र० अजशब्दः । इति इणः । * दुहन्यतेऽनेन द्रघणः कुठारः, द्रुघग इव द्रविण-न०-७९६-(शि०-७०)--५२।४ म. द्रुघणः, संसारच्छेदकत्वात् । द्र० ऊर्जशब्दः । Qधण-घु-७८५-मग, घ, भोगी. द्रव्य-10-१९२-धन. [] घन, मुद्गर ट्र० अर्थ शब्दः । * दुहन्यतेऽनेन द्रघणः । 'व्ययो द्रोः करणे' * द्रुतुल्य द्रव्यम् । 'ट्रोभव्य' (७।१।११५)॥ (५।३। ३८) । इत्यलि घनादेशः ततोऽरिहणादिपाठात् इति यः । यथा-दरग्रन्थि अजिम दारु अकल्प्य- णत्वम्, द्र' घणतीति असते वा । मान विशिष्टेष्टरुप भवति, तथा धनमपि विनियुज्यमान द्रुण--.-७७५-धनुन्य. विशिष्टेष्टमाल्याद्यपभोगफलं भवति इति द्रव्यमुच्यते । द्र०अस्त्रशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy