________________
प्रण
अभिधानव्युत्पत्ति
* दुणति हिनस्ति द्रुणम् , दूवति याति शिरोऽनेन वा "द्रोर्वा” (उणा-१८४) ॥ इति किद् णः । द्रुण-धु-१२११-वी छी.
द्र० आलिशब्दः ।
* द्रुणति द्रुणः । द्रुतोऽपि । द्रुणा-श्री-७७६-धनुष्यनी दोरी.
द्र० गव्याशब्दः ।
* द्रुणति-हिनस्ति द्रुणा, द्रवत्यनया शर इति वा । द्रुणा-.-२९२-शीध्र गतिवाणु सभात.
ओध । * द्रुत-विलम्बित-मध्यानां क्रमेण ओघ-तत्त्वघनाः पर्यायाः । भागुरिस्तु घनस्थानेऽनुगतमित्याह । यत्पाठ:
लम्बितद्रुतमध्यानि, तत्वौघानुगतानि तु ।
अभिधानकृतामेष समयः' । नाट्ये तु द्रतादिलयानुसारेण क्रमाद् ओघाद्याः वाद्यप्रकाराः ॥ द्रत-न-वाच्य -१४७०-शी, ही.
द्र० अविलम्बितशब्दः । ।
* द्रवति द्रुतम् । द्रुत-पु-१४८७-पागणी गयेसो.
विलीन, विद्युत ।
* द्रवति स्म द्रुतः । द्रुत-.-१२११-(शि. १०९)-वी छी.
द्र० आलिशब्दः । द्रुम-धु-१११४-वृक्ष.
द्र०अंहिपशब्दः ।
* टुः-शाखाऽस्त्यस्य द्रुमः। 'धु-द्रोमः' (७) २॥३७) । इति मः । अमानति-स्त्री-६२-वृक्षा अत्यत नभी 14 तेતીર્થકરને ૨૬ મે અતિશય.
*तथा वृक्षाणामानतिन म्रता स्यादिति एकादशः । (अह तामतिशयः)। Qमामय-पु-६८५-१५.
द्र० लाक्षाशब्दः ।
*द्रुमस्यामय इव निर्यासो द्रुमामयः । मोत्पल-पु-११४५-५७ ४२, ४२१,
कर्णिकार, 'परिव्याध' । * द्रुमस्यापि उत्पलानीव पुष्पाण्यस्य द्रुमोत्पलः । सुरभिश्चायमन्यो निर्गन्धः । द्रुवय-न.-८८३-मे प्रानु भा५.
* द्रोविकारो द्रुवयं-मानम् । 'द्रो यः' ।६।२/४३।। द्रुहू-१०- (प.)-qध्यथा वा योग्य .
* यथा पुरध्रुक् शिवः । द्रुहिण-यु-२११ मा
द्र० अजशब्दः। ___* ह्यति असुरेभ्यः द्रुहिणः । 'ऋ?हे: कित्' (उणा १९५) इतीणः । द्रोण पुन.-८८६-या२ १४४नु भान-भा५.
द्रवति द्रोणः । पुक्लीबलिङ्गः । 'द्रोर्वा-(उणा -८४) इति णः । 'चतुर्भिराढोणः ।' द्रोण-पु-१३२३- (शि 11८)-हिस ४013l.
द्रोणकाक ।
*'द्रणत् हिसायाम् ।' द्रोणकाकः । द्रोणोऽपि । 'द्रोण'-धु-१२११-४ी.
द्र० आलिशब्दः । द्रोणकाक-पु-१३२३-हंस आ31.
[ द्रोण-शि. ११८]
* 'द्रुणत् हिंसायामू' द्रोणकाकः । द्रोणोऽपि । 'द्रोणक्षीरा'-स्त्री-१२६९-३२ शेर प्रभा दूध આપનારી ગાય.
द्रोणदुग्धा, द्रोणदुघा । द्रोणदुग्धा-स्त्री-१२६९-३२ शेर प्रमाण दूध. આપનાર ગાય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org