SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रण अभिधानव्युत्पत्ति * दुणति हिनस्ति द्रुणम् , दूवति याति शिरोऽनेन वा "द्रोर्वा” (उणा-१८४) ॥ इति किद् णः । द्रुण-धु-१२११-वी छी. द्र० आलिशब्दः । * द्रुणति द्रुणः । द्रुतोऽपि । द्रुणा-श्री-७७६-धनुष्यनी दोरी. द्र० गव्याशब्दः । * द्रुणति-हिनस्ति द्रुणा, द्रवत्यनया शर इति वा । द्रुणा-.-२९२-शीध्र गतिवाणु सभात. ओध । * द्रुत-विलम्बित-मध्यानां क्रमेण ओघ-तत्त्वघनाः पर्यायाः । भागुरिस्तु घनस्थानेऽनुगतमित्याह । यत्पाठ: लम्बितद्रुतमध्यानि, तत्वौघानुगतानि तु । अभिधानकृतामेष समयः' । नाट्ये तु द्रतादिलयानुसारेण क्रमाद् ओघाद्याः वाद्यप्रकाराः ॥ द्रत-न-वाच्य -१४७०-शी, ही. द्र० अविलम्बितशब्दः । । * द्रवति द्रुतम् । द्रुत-पु-१४८७-पागणी गयेसो. विलीन, विद्युत । * द्रवति स्म द्रुतः । द्रुत-.-१२११-(शि. १०९)-वी छी. द्र० आलिशब्दः । द्रुम-धु-१११४-वृक्ष. द्र०अंहिपशब्दः । * टुः-शाखाऽस्त्यस्य द्रुमः। 'धु-द्रोमः' (७) २॥३७) । इति मः । अमानति-स्त्री-६२-वृक्षा अत्यत नभी 14 तेતીર્થકરને ૨૬ મે અતિશય. *तथा वृक्षाणामानतिन म्रता स्यादिति एकादशः । (अह तामतिशयः)। Qमामय-पु-६८५-१५. द्र० लाक्षाशब्दः । *द्रुमस्यामय इव निर्यासो द्रुमामयः । मोत्पल-पु-११४५-५७ ४२, ४२१, कर्णिकार, 'परिव्याध' । * द्रुमस्यापि उत्पलानीव पुष्पाण्यस्य द्रुमोत्पलः । सुरभिश्चायमन्यो निर्गन्धः । द्रुवय-न.-८८३-मे प्रानु भा५. * द्रोविकारो द्रुवयं-मानम् । 'द्रो यः' ।६।२/४३।। द्रुहू-१०- (प.)-qध्यथा वा योग्य . * यथा पुरध्रुक् शिवः । द्रुहिण-यु-२११ मा द्र० अजशब्दः। ___* ह्यति असुरेभ्यः द्रुहिणः । 'ऋ?हे: कित्' (उणा १९५) इतीणः । द्रोण पुन.-८८६-या२ १४४नु भान-भा५. द्रवति द्रोणः । पुक्लीबलिङ्गः । 'द्रोर्वा-(उणा -८४) इति णः । 'चतुर्भिराढोणः ।' द्रोण-पु-१३२३- (शि 11८)-हिस ४013l. द्रोणकाक । *'द्रणत् हिसायाम् ।' द्रोणकाकः । द्रोणोऽपि । 'द्रोण'-धु-१२११-४ी. द्र० आलिशब्दः । द्रोणकाक-पु-१३२३-हंस आ31. [ द्रोण-शि. ११८] * 'द्रुणत् हिंसायामू' द्रोणकाकः । द्रोणोऽपि । 'द्रोणक्षीरा'-स्त्री-१२६९-३२ शेर प्रभा दूध આપનારી ગાય. द्रोणदुग्धा, द्रोणदुघा । द्रोणदुग्धा-स्त्री-१२६९-३२ शेर प्रमाण दूध. આપનાર ગાય. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy