SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३५४ अभिधानव्युत्पति * द्यौति गच्छति युः । पुलिंगः । 'युद्रुभ्याम्' (उणा-७४४) इति हुः ।। धु--८७(श०-3) २'. द्र० अनिमिषशब्दः । घुत-स्त्री-१००-२५. द्र० अंशुशब्दः । * द्योतन द्युत् । 'कुत्स पदादिभ्यः क्विपू' । ।५।३।११४|| इति क्विपू । धुति-स्त्री-१००-६२९. ट्र० अंशुशब्दः । * द्योतते द्युतिः स्त्रीलिङ्गः । 'धुति'-खी-१५१२-शाला. द्र० अभिख्याशब्दः । धुपति-धु-९७-भूय. द्र० अंशुशब्दः । * दिवां पतिः द्यपतिः घुम्न-धु-१९२-धन. द्र० अर्थ शब्दः । * धुभिर्मियते द्युम्नम् । 'मुनिभ्यो माङोडित्' (उणा-२६६) । इति नः । धुम्न-५-७९६५२म. 5. ऊर्जशब्दः । * दिवि मीयते द्युम्नम् । 'घुमुनिभ्यो माडो डित् (उणा-२७६) इति नः, द्रविणमपि । चुवसति-५-१०-(प.)-३५ धुवासिन्--१०-(प.)- हेव. घुशय ४-१०-(प.)-हेव. धुसद-पु-१०-(प.)-हे. घुसदन-पु-१०-(प.)-हे. शुसान्-५-१०-(प.)-हेव. (घुसमन्)-५-८७-५-हेव. धूत-पु-न०-४८६-॥२. 0 दुरोदर, कैतव, अक्षवती, पण । * दीव्यते स्म द्यूतम् । पुंक्लीबलिङ्गः । धूतकारक-५-४८५-जुगारी. सभिक । * यूतं करोति धूतकारकः । धूतकृत-५-४८५-सुथ्यो . O कितव, धूत, अक्षत, अक्षदेविन् । * द्यूतं करोति यतकृत् । घो-स्त्री-८७-२. द्र. ऊर्ध्व लोकशब्दः । * 'धुक अभिगमे, द्यौति-अभिगच्छति अमू मुरजन इति 'युगभिभ्यां डोः' (उणा-८६७) इति डोप्रत्यये द्योशब्द ओकारान्तः । सौ द्यौः, स्त्रीलिङ्गः । धो-स्त्री-१६३-आ . द्र० अनन्तशब्दः । * द्युक् अभिगमे, शैति अभिगच्छति अमू सुरजन इति 'युगभिभ्यां डो' (उणा-८६७) इति डोप्रत्यये द्योशन्द ओकारान्तः । सौद्यौः स्त्रीलिङ्गः । धोत---१००-(शि.-८) सूर्यादिना dि . द्र० अंशब्दः । (धीत)-५-१०१- द्र० आतपशब्दः । घोतन--.-५७७-ने ते. द्र० अवलोकनशब्दः । * द्योत्यते द्योतनम् । द्रकट-पु-२९४-(श०-८६) नामत-शयन भने જગાડવા માટે. [द्रगड शे. ८६] द्रगड-५-२९४-(शे०-८१)-नामत-शयन भने गाव भाटे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy