________________
३५४
अभिधानव्युत्पति
* द्यौति गच्छति युः । पुलिंगः । 'युद्रुभ्याम्' (उणा-७४४) इति हुः ।। धु--८७(श०-3) २'.
द्र० अनिमिषशब्दः । घुत-स्त्री-१००-२५.
द्र० अंशुशब्दः ।
* द्योतन द्युत् । 'कुत्स पदादिभ्यः क्विपू' । ।५।३।११४|| इति क्विपू । धुति-स्त्री-१००-६२९.
ट्र० अंशुशब्दः ।
* द्योतते द्युतिः स्त्रीलिङ्गः । 'धुति'-खी-१५१२-शाला.
द्र० अभिख्याशब्दः । धुपति-धु-९७-भूय.
द्र० अंशुशब्दः ।
* दिवां पतिः द्यपतिः घुम्न-धु-१९२-धन.
द्र० अर्थ शब्दः ।
* धुभिर्मियते द्युम्नम् । 'मुनिभ्यो माङोडित्' (उणा-२६६) । इति नः । धुम्न-५-७९६५२म.
5. ऊर्जशब्दः ।
* दिवि मीयते द्युम्नम् । 'घुमुनिभ्यो माडो डित् (उणा-२७६) इति नः, द्रविणमपि । चुवसति-५-१०-(प.)-३५ धुवासिन्--१०-(प.)- हेव. घुशय ४-१०-(प.)-हेव. धुसद-पु-१०-(प.)-हे. घुसदन-पु-१०-(प.)-हे. शुसान्-५-१०-(प.)-हेव. (घुसमन्)-५-८७-५-हेव.
धूत-पु-न०-४८६-॥२.
0 दुरोदर, कैतव, अक्षवती, पण ।
* दीव्यते स्म द्यूतम् । पुंक्लीबलिङ्गः । धूतकारक-५-४८५-जुगारी.
सभिक । * यूतं करोति धूतकारकः । धूतकृत-५-४८५-सुथ्यो .
O कितव, धूत, अक्षत, अक्षदेविन् ।
* द्यूतं करोति यतकृत् । घो-स्त्री-८७-२.
द्र. ऊर्ध्व लोकशब्दः ।
* 'धुक अभिगमे, द्यौति-अभिगच्छति अमू मुरजन इति 'युगभिभ्यां डोः' (उणा-८६७) इति डोप्रत्यये द्योशब्द ओकारान्तः । सौ द्यौः, स्त्रीलिङ्गः । धो-स्त्री-१६३-आ .
द्र० अनन्तशब्दः ।
* द्युक् अभिगमे, शैति अभिगच्छति अमू सुरजन इति 'युगभिभ्यां डो' (उणा-८६७) इति डोप्रत्यये द्योशन्द ओकारान्तः । सौद्यौः स्त्रीलिङ्गः । धोत---१००-(शि.-८) सूर्यादिना dि .
द्र० अंशब्दः । (धीत)-५-१०१-
द्र० आतपशब्दः । घोतन--.-५७७-ने ते.
द्र० अवलोकनशब्दः ।
* द्योत्यते द्योतनम् । द्रकट-पु-२९४-(श०-८६) नामत-शयन भने જગાડવા માટે.
[द्रगड शे. ८६] द्रगड-५-२९४-(शे०-८१)-नामत-शयन भने गाव भाटे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org