SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ उग्जल अभिधानव्युत्पत्तिदृग्जल-न.-३०७(श०-८८)-मांसु. द्र० अंशुशब्दः । द्र० अश्रुशब्दः । दृषद-स्त्री-१०३५-५०२. (एक्प्रसादा)-स्त्री-१०६२-आमा सुरभी, यामे. ___ * अश्मन् , पाषाण, प्रस्तर, ग्रावन, शिला, 0 कलाली, चक्षुष्या, कुलस्थिका । उपल । दृषिष-धु-१३१२-६ष्टिमा वि५ ।५ ते ना. * दृणाति दीर्यते वा दृषत् । स्त्रीलिङ्गः । ___* दृशि विषमस्य दृग्विषः । 'द्रो हस्वश्च' (उणा-९०५) इति सद् । दृढ-पु-१३८७-४ार २५श'. हषवती स्त्री-२०५-(शे०-५१)-पार्वती. द्र० कक्खटशब्दः । द्र० अद्रिजाशब्दः । * दहति डहति वा दृढः । 'बलिस्थुले दृढः।। दृष्ट-१०-३०२-२५देश अने ५२शियायो नय. ४।४।६९॥ इति क्ते साधुः । दृढ--१४४७-घट, निर त२. * स्वराष्ट्राच्चौराटविकादिभयं परराष्ट्रात् दोह विलोपादिभयं च दृष्टम् । द्र० अविरलशब्दः । * दहति दृहति वा दृढः । 'बलिस्थूले दृष्टरजन-स्त्री-५११-युवान स्त्री, ऋतु प्राप्त दृढः ।४।४।६९॥ इति क्ते साधुः । स्त्री. द्र० चरीशब्दः । हढ--.-१५०५-अतिशय, धा. ___* दृष्ट' रजोऽस्यां दृष्टरजाः प्राप्ततुः । द्र० अतिमर्यादशब्दः । दृष्टि-श्री-३०९-भति, मुदि. * दहति दृढम् । दृढमुष्टि पु-३६८-५९. । मति, मनीषा, बुद्धि, धी, घिषणा, ज्ञप्ति, चेतना, प्रतिभा, प्रतिपत्, प्रज्ञा, प्रेक्षा, चित्, उपलब्धि, द्र० कदर्यशब्दः । संवित्ति, शेमुषी । * दृढा मृष्टिस्य दृढमुष्टिः । * दर्शन दृष्टिः । ढरथ-५-३७-१०मा शीतलनाथ स. ना | दृष्टि-स्त्री-५७५-यांम. पिता. * दृढो रथोऽस्य दृढरथः । द्र०-अक्षिशब्दः । * दृश्यतेऽनवा दृष्टिः । दृढसन्धि---१४७२- म०प्यूत मांधी, १० સંધયણ. दृष्टिपात-पु.-२४५-(शि०-१७) दृष्टिवा, १२९ 0 संहत । मग. * दृढः सन्धिरस्य दृढसन्धिः । O दृष्टिवाद । इति-धु-१०२५-३४. दृष्टिवाद-धु-२४५-६ष्टवाह १२ मुं ग । खल्ल । 0 दृष्टिपात. [शि०-१७] । * द्रियते दृतिः । पुंलिङ्गः । ('दृमुषि'- उणा- * दृष्टयो दशनानि तासां वदन दृष्टिवादः । ६५१)। इति कित् तिः । दृष्टीनां पातो यत्रासैः । दृष्टिपातोऽपि । सर्वनयश-श्री-५७५-मांस, नेत्र. दृष्टय इहाऽऽख्यायन्त इत्यर्थः। तथा चाह 'दृशिवादेन द्र० अक्षिशब्दः । दृष्टिपातेन वा सर्व भावप्ररूपणा आख्यायते । * पश्यति दृश्यते वाऽनया दृक् । देव-y-५६-मावती सविना २२भा रशान-पुं-९८-(श-८)-भू. तीर्थ २. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy