SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः दृक्कण (उणा-७३२) इति किदुः । भीरुष्ठानादित्वात् षत्वम् । ____ * दूरादापायति दुरापाती। यथा- दुष्टुवादी खलः । दूर्वा-स्त्री-११९२-५री. (दुस्फोट)-धु-७८७-शस्त्र विशेष. ट्र० अनन्ताशब्दः । दुहित-स्त्री-५४२-पुत्री. * दूयते पशुभिः, दूरे वाति पृषोदरादित्वात् । द्र० अङ्गजाशब्दः । (दूषण)--.-२७२-भैथुन सा दोष आ५ो. ___* दुह्यतेऽनया जामाता दुहिता । 'त्वष्दक्षत-' क्षारणा, [आक्षारणा शि. १७] । (उणा-८६५) इति साधुः । __ * दूषणमित्येके । दहित-स्त्री-९-(प.)-सा श६ गावाथी ११ दूषिका-स्त्री-६३२-ममनो भेस. વાચક શબ્દ બને છે. 0 दूषीका । ____ * यथा-हिमवदुहिता गौरी । * दूषयति चक्षुर्दू पिका 'क्रोकल्य-' (उणादूत-५-७३४-इत, सहेश पा. ३८) इतीके दूषिका । 0 सन्देशहारक । दूपित-:-४३६-345 साय. * दयतेऽनेन यथोक्तवादित्वात् पर इति दृतः। ट्र० अभिशस्तशब्दः । री-' (उणा-२०१) इति कित्तः । * दूप्यते स्म दूषितः । मैथुन प्रतित्येके । -स्त्री-७३४-६ती संदेश नारी श्री. दूषीका-स्त्री-६३२-मांगने भेल. * दूयते मौखर्याद दूती । 'शीरी'-(उणा दूषिका । २०१) इति कित् तः । * दूषयति चक्षुदूपीका । 'स्यमिकषि-' (उणा-- दून-y-१४९३-तपावेलुं, भवे. ६६) इतीकः । ट्र० तप्तशब्दः । ___ * दूयते दूनः । 'दुगोरु च' ।।२।७७॥ दृषीविष-न.-१३१४-मोपच-भर-प्रयोगयाइति क्तस्य नत्वमुत्वं च । નિવી કરાયેલ છે. दूर-.-१४५२-९२, माधु. ___ * दूप्यते दूधी, दूधीलक्षण विष दूवीविषम् । विप्रकृष्ट, पर । औषध-मन्त्रप्रयोगै निवीयीकृतम् । ___ * दुनोति दुःखेन ईयते गम्यते वा दूरम् । दृष्य- न.-६२४-दुगवाणु भास, ५२. 'खुरक्षुर-' (उणा-३९६) इति रे निपात्यते, तत्र [ पूर्व । आरादव्ययेषु वक्ष्यते। * दूष्यते दूध्यम् । (दूरदर्शिन)-धु-३४४-दमा वियार ४२ना२, दृष्य--.-६८१-तमु, १२त्रनु पर. લાંખી નજરવાળે, स्थुल । -दीर्घ दर्शिनू । * दूष्यतेऽनेनाऽन्यदशन दूष्यम् । दूरदृशू-यु-१३३५०५. | दृष्या-स्त्री-१२३२-हाथीना ३७ ७५२ यामाना हो२. ट्रक गृध्रशब्दः । 0 कक्ष्या, वरत्रा । * दूरात् पश्यति दूरदृक् । . . दूरवेधिन्-यु-७७३-६२था सक्ष्य पाचना२. ___ * दूष्यते दूयतेऽनया दूष्या । बाहुलकात् 0 दूरापातिन् । करणेऽपि ध्यण् । * दूराद् वेधयति लक्ष्य भिनत्ति दूरवेधी । टक्कर्ण-पु-१३०३-स५, नास दुरापातिन-धु-७७३-६२था १६५ पीधना२. द्र. अहिशब्दः । । दूरवेधिन् । ॐ दृशावेव, कर्णावस्य दृक्कर्णः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy