SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श६) प्रकियाकोशः ३४९ देवनन्दिन * दीव्यति ज्ञानश्रिया देवः । જાતનું સુગંધી ખડ. देव-पु-८८-हेवता. 0 सौगन्धिक, पौर, कत्तुण, रोहिष । द्र० अनिमिषशब्दः । * देौज ग्धमिवान्तः शुषिरत्वाद् देवजग्धम् । * दीव्यन्ति क्रीडन्तीति वा देवाः । लिहादिभ्यः' । देवता-स्त्री-(4. 4.)८८-हेव. ५।११५०।। इत्यच् । द्र० अनिमिषशब्दः । देव-धु-३३३-२१M (नाटभांश भटेवरती * देवा एव देवताः । स्त्रीलिङ्गः । 'देवात्तल' ।।२।१६२॥ इति तल ।। भट्टारक । देवताप्रणिधान--.-८२-पाय । पायभ। * दीव्यतीति देवः । નિયમ. देव-धु-३३६-५४यवाय नाम की तो * देवताया वीतरागस्य प्रणिधानमात्मना सर्वतः सम्भेदः । २६. देवत्व-.-८४१-देव५९. 10 पाद, भट्टारक [भरटक, भट्ट-शे-41.] । देवभूय, देवसायुज्य । * यथा-कुमारपालदेवः । शेषश्चात्र-'पूज्ये * देवस्य भावो देवत्वम् । भरटको भट्टः प्रयोज्य पूज्यनामतः' । देवदत्ताप्रज-धु-२३७–सुनुं में नाम. देव-धु-७८२-(श०-१४५)-तसवा२. * देवदत्ता प्रजाऽपत्यमस्य देवदत्ताप्रजः । द्र. असिशब्दः । देवदीप-धु-५७५-(शे. १२१) मां५. देवकीसुनु-पु-२१८-वियु, नारायण, १५०. द्र० अक्षिशब्दः । द्र० अच्युतशब्दः । ___ * देवक्याः सूनुः देवकीस्नुः । देवदुन्दुभि-धु-१७४-(श. ३२) द्र. द्र. अच्युताग्रजशब्दः । (देवकुरू)--९४६-हेव३ क्षेत्र देवद्रय-४४४-हेव . देवकुसुम-1.-६४६-सविंग * देवमञ्चति देवव्यङ् । 0 लवङ्ग, श्रीसङ्ग (श्रीपर्याय)। देवधान्य-.-११७८-नुवा२. * देव द्युतिमत, देवानां वा कुसुम देवकुसुमम् । 1 यवनाल, योनल, श्रूह्विय, बीजपुष्पिका । देवखात--.-१०९४ ४२ती *देवप्रिय धान्य देवधान्यम् । अखात । * देखि खात देवखातम् । देवन-पु-५५३-६५२, पतिनो नानी मा. - देव, देवर 1 देवगणिका-स्त्री-१८३-वशी माहिसासरा. * देवते देवरः । 'बहुलम्' (५।१।२)। द्र० अप्सरसूशब्दः । इत्यनि देवा । देवगायन-पु-१८३-1-4, वाना गया. देवन-यु-४८६-गा२ २भवान। पासा. द्र० गन्धर्वशब्दः । * देवानां गायना देवगायनाः । प्रासक, प्राशक, अक्ष । * दीव्यन्त्यनेन देवनः । (देवगुरु -५-११८-१९२५ति.. देवन--.-५५६-31, २मत. ___ द्र० आङ्गिरसशब्दः । द्र० कूर्द नशब्दः । देवच्छन्द-पु.-६५८ से सेरनाला२. * दीव्यते देवनम् । देवानां छन्दोऽभिप्रायोऽत्र देवच्छन्दः । देवनन्दिन्-धु-१७६-४-द्रने ६२पाण. देवजग्ध-न.-११९१-२॥विष बास, ४ * देवान्नन्दयतीत्येवं शीला देवनन्दी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy