SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३४२ दिवू अभिधानव्युत्पत्ति(उणा-७४६) इत्यादि शब्दाद् निपात्यते । दिवाकोति-पु-९३३-यissa दिव-स्त्री-८७-२वर्ग. द्र० अन्तावसायिनशब्दः ।। द्र० ऊलोकशब्दः । ___* दिवा कीत्य ते दिवाकीति: । रात्रौ भयद* दीव्यन्त्यस्यां देवा इति, 'दिवेडिवू' (उणा९४७) इति डिवू प्रत्यये दिवूशब्दो वन्तः । त्वात् । 'स्वरेभ्य इ.' (उणा-३९६) । दिबु-स्त्री-१६३-माश. दिवान्ध-पु-१३२४-धूवर द्र. उलूकशब्दः । द्र० अनन्तशब्दः । दिव--.-१३८-दिवस. * दिवा-दिवसेऽन्धो दिवान्धः । द्र० अहनशब्दः । दिवापुष्ट-पु-९८-(शे. ८)-सू. * दिव्यन्ति अत्र लोका दिवम् । द्र० अंशुशब्दः । दिव-न.-८७-(शे. 3) स्वग. 'दिवाभीत'-धु-१३२४-धूप. 5. ऊध लोकशब्दः । द्र० उलूकशब्दः । 'दिव'-१६२९-या५ पक्षी. दिवामध्य-न.-१३९-भध्यान, पार. द्र० किकीदिविशब्दः । दिवःपृथिवी-स्त्री (दि. 4.)- ९३९(शि. ८३) । 0 मध्याह्न, मध्यन्दिन । સ્વર્ગ અને પૃથ્વી. * दिवा-अह्नो मध्यं दिवामध्यम् । थिती द्यावाभमि, द्यावाक्षमा, दिवस्पृथिवी | दिवाश्रय-पु-१०-(प.) हेव. रोदसी, रोदस्, रोदसि । दिवाह्वय--१४७-(शे.२२)-शुस ५६. दिवस-पु-१३८-हिवस. 0 [शुकल शे, ३२] द्र० अहनशब्दः । *दीव्यत्यत्रादित्य इति दिवस: । 'दिवादिरभिल दिवि-धु-१३२९-(शि. ११८)या५ ५६il. भ्युरिभ्यः कित्' (उणा-५७२) इत्यसः । द्र० किकीदिविशब्दः । दिवौकस -५-१०-(प.)-हेव दिवसकर-धु-९७-सूय". ट्र० अंशुशब्दः । दिव्य--.-१०७० - (शे. १६४)-पाणी. * दिवसं करोति दिवसकरः । 'संख्याहदि वा द्र० अपशब्दः । (५।२११०२) इयादिना टः । दिश-स्त्री-१६६- शा. दिवस्पृथिवी-स्त्री-९३९-व-मने थी. द्र० दिवःपृथिवीशदः । 10 काष्ठा, आशा, हरित् , ककुभ् । *द्योश्च पृथिवी च द्यावापृथिव्यौ । 'दिवस दिव ** दिशत्यवकाश दिक् । 'ऋत्विज्पृथिव्यां वा' (३१२१४५) इति दिवसादेशे दिवस्पृ- ।२।११६९॥ इति गत्वम् ।। थिव्यो, दिवापृथिव्यावपि । दिशाम्प्रियतम-पु.-२००-(श. ४८)-२३२. दिवा-अ.-१५३१-हवस. * दीव्यन्त्यत्र दिवा । 'दिविपुरि'-(उणा-५९९) द्र० अट्टहासिनशब्दः । इति किदाप्रत्ययः । दिश्य-न-१६८-दिशामा उत्पन्न थयेj. दिवाकर-पु-९७-सूर्य. दिश्यमिति 'दिगादिदेहांशाद् यः' ।६।३। ट्र० अंशुशब्दः । १२४॥ * दिवा करोति दिवाकरः 'संख्याहर्दिवा-' दिष्ट-धु-१२६-3100, समय. (५।१।१०२) इत्यादिना टः। दिवाकीति'-.-९२३-६म. 0 काल, समय, अनेहस् , सर्वमूषक । द्र० अन्तावसायिन्शब्दः ।। * दिश्यते स्म दिष्टः । * दिवा कीर्त्य ते दिवाकीर्तिः । रात्रौ क्षरकर्मः | दिष्ट-पु-१३७९-भाज्य, नसीय. निषेधात् । 0 नियति, विधि, दैव, भाग्य, भागधेय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy