SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकाश: * दिश्यते स्म दिष्टम् | दिष्टान्त-५ - ३२४- मृत्यु. द्र० अत्ययशब्दः । * दिष्टस्य - कालस्य जीविताववेरन्तो दिष्टान्तः । दिष्ट्या - अ. - १५२८-सम्भह, खुशीथी, सुमी. [ समुजोषम् शि. १३०] । * दिशति दिष्टया । ' वृमिथिदिशिभ्यः - ' ( उणा - ६०१ ) इति ट्र्यादिराप्रत्ययः । यथा - 'दिष्ट्या पुत्रो जातः,' समुजोषमपि । दोक्षणीयेष्टि- स्त्री - ८२३ - सोभयाग भाटे दीक्षा આપવા ચેાગ્ય ઈષ્ટિ. सौमिकी | * दीक्षणीयस्य दीक्षाहस्य इष्टिदी क्षणीयेष्टिः । दीक्षा - स्त्री - ८२३ - शास्त्रमा उडेल नियमोनो संग्रह. व्रतसंग्रह । * दीक्षणं दीक्षा । दीक्षित - ५ - ८१७ - सोभयज्ञ ४२नार. सोमयाजिन् । * दीक्षा सञ्जाताऽस्य दीक्षितः । दिदिवि - ५ - ३९५ - भोजन. द्व० अदनशब्दः । * दीव्यन्ति अनेन दीदिविः । पुंलिङ्गः । स्त्रियामपि वैजयन्ती । यदाह - 'भिस्सा स्त्री दीदिवि ण्' न षण्ढ इत्यर्थः । 'छविछवि - ' ( उणा७०६ ) इति व्यन्तो (वि + अन्तः) निपात्यते । दीदिवि - पुं- ८७ - ( 3 ) - स्वर्ग. द्र० ऊर्ध्वलोकशब्दः । दीदिवि - ५ - ११९ - ( १५ ) - गुरु (डेस्पति). द्र० आङ्गिरसशब्द: । दीधिति - स्त्री - १०० - प्राश, सूर्यना डि. ३४३ द्र० अंशुशब्दः । * दीधीयते - दीप्यतेऽस्या दीधितिः स्त्रियां क्तिः । दीन- ५ - ३५८ - (शे. ९४ ) - गरी. द्र० अकिञ्चनशब्दः । दीप - पु . - ६८६ - हवे. Jain Education International द्र० कज्जलध्वजशब्दः । * दीप्यते दीपः । पुक्लीचलिङ्गः । दीपक-पुं-१३४२- श्येन पक्षी, सिंयान यहि, જે બીજા પોંખીઓને પકડે છે તે. दिर्घजि दीपन- न. - ६४५ - डेशर. द्र० कश्मीरजन्मन्यशब्दः । * दीपयति दीपनम् । दीप्ति - स्त्री - ९९- २५. ८० अंशुशब्दः । * दीप्यतेऽनया दीप्तिः, स्त्रियां क्तिः । दीप्ति - स्त्री - ५०९ - स्त्रीयोना वालावि अर પૈકી ૭મા અલ કાર. द्र० औदार्य शब्दः । * कान्तिः रूपाद्यैः पु'भोगोपवृहितै मध्याङ्गच्छाया । सैव तत्रा दीप्तिः । दीप्ति - स्त्री - ७८० - मानो तीत्र वेग. * बाणवेगस्य तीव्रता - सुदुःसहत्वम्, दीप्यते बाणोऽनया दीप्तिः । दीप्र-- ११००- ( शे. ११८) - अभि. द्र० अग्निशब्दः । दीर्घ- न.- १४२८- . आयत । * दृणाति स्वभाव दीर्घा'म् | 'मधाजङ्घा - ' ( उणा - ११०) इति वे निपात्यते । दीर्घ कोशा - स्त्री - १२०६-मेन्द्रिय, तु- विशेष, दुर्नामा, (दुः संज्ञा) 'दुर्नाम्नी' | दीर्घः कोशोऽस्या जलूकाकारत्वाद्दीर्घकोशा, दीर्घा कुश्यतीति वा । दीर्घग्रीव - ५ - १२५५-८. द्र० कण्टकाशनशब्दः । * दीर्घा ग्रीवाऽस्य दीर्घग्रीवः । दीर्घ जानुक - ५ - १३२८ (शे. १७४ ) - सारस पक्षी. द्र० कुरङ्करशब्दः । दीर्घ जिद्द - ५ - १३०३ - नाग सर्प ० अहिशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy