SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोश: लिप्तक, विषाक्त । * दिह्यति स्म दिग्धः । विषेणाक्तः म्रक्षित पायितः बाण इत्यर्थः । दिग्ध - न.-१४८३-बीं पायेलु, लीपेलु . [0] लिप्त । *दिद्यते दिग्धम् । (दिग्वस्त्र) ५ - १९८ - २४२. द्र० अट्टहासनशब्दः । दिग्वासस्र -५ - १९८-४२. द्र० अट्टहासिन्शब्दः । * दिशः वासोऽस्य दिग्वासाः । नग्नत्वात् । दित - नं.-१४८९ - छेायेलु, अपेलु. द्र० कृतशब्दः । * 'दों छेदने' दीयते दितम् । 'दोसोमास्थ- ' (४|४|११ ) इतीत्वम् । दितिज-पु- २३८ - सुर. द्र० असुरशब्दः । * दिल्या जाता दितिजाः । fafafa-y-20 (21. 3)-7901". द्र० ऊर्ध्व लोकशब्दः । 'दिधिषु' - स्त्री- ५२५- पुनग्न उरेली स्त्री. द्र० दिधिशब्दः । दिधिषू-५ -५२५- पुन' * दिधिषूमिच्छत्यात्मनेो व्ययात्' (३/४/२३) इति यलोपः । दिधिषू-स्त्री-५२५- पुनर्संनी स्त्री. ३४१ रेली स्त्रीने पति दिधिपः । 'अमा क्यन् । ततः क्विपि 'दिधिषु' पुनर्भू, द्विरुडा, [दिधीपू शि. ४२ ] 'धृष्णोति दिधिषुः । 'धृवेदिधिपदिधीषौ च' * ' (उणा - ८४२ ) इत्यू: दिधीपूरपि । मनुस्तु अन्यथाऽऽह ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुना । साचाग्रे दिधिज्ञेया, पूर्वा तु दिधिषूर्मता ॥ Jain Education International दिघीष - स्त्री - (शि. ४२ ) - पुन 'सग्नी स्त्री. ६० दिधिषूशब्दः । दिन- ५ - न . - २३८ - हिवस. द्र० अहनूशब्दः । * दीव्यति रविरत्र, द्यति तम इति वा दिनम् । दिन- न . - १३८ - हिवस. पुंक्लीबलिङ्ग: । 'दिननग्न' - ( उणा - २६८) इति नान्तो निपात्यते । दिनकर - ५ - ९७- सूर्य. द्र० अंशुशब्दः । *दिन करोति दिनकरः । ' संख्या हर्दिवा - (५ | १।१०२ ) इत्यादिना टः, यौगिकत्वाद् वासर कृद्, दिनप्रणीः, दिनकदित्यादयः । दिनकृत- ५ - ९७ - सूर्य. द्र० अंशुशब्दः । दिनकेसर- ५ - १४६ (शे. २१) - २६५२. द्र० अन्धकारशब्दः । (दिनप्रणि) - ५ - ९७ - सूर्य द्र० अशुशब्दः । (दिनबन्धु) - ५ - ९६ - सूर्य". द्र० अंशुशब्दः । दिनमल -५ - १५२ - (शे. २३) - महीनो [] मास [वर्षाशक, वर्ष कोश शे. २३ ] । (दिनरत्न) - d. - ९५ - सूर्य दिन्दु द्र० अंशुशब्दः । दिनाण्ड-1. -१४६ (शे. २१) - ४२. ६० अन्धकारशब्दः । दिनात्यय-५-१४४- ( २० ) - रात्रिनो पथभ लाग. प्रदोष, यामिनीमुख | दिनावसान- न - १४० - सानो समय. उत्सूर, विकाल, सचलि, सायम् । * दिनावसान दिनान्तः । (दिनेश) - ५९७ - सूर्य'. द्र० अंशुशब्दः । दिन्दु-५-२२३- वसुदेव (ष्णुना पिता . ) वसुदेव, भूकश्य, आनकदुन्दुभि । * द्विषो दमयति दिन्दु: । 'केवयुभुरण्यु - ' For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy