SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ स्वास्थ्य अभिधानव्युत्पत्ति___* स्वस्येच्छा इति स्वेच्छा । स्वेद-५-३० -धाम, २भी. - निदाघ, धर्म । * स्वेदनं इति स्वेदः । स्वेदज-(म.व.)-पु-१३५६. ५, भां3 २. * स्वेदाद् धर्माज्जायन्ते इति स्वेदजाः । स्वेदनिका-स्त्री-९२१-तवी, ४. * स्वामी राजा । स्वास्थ्य--.-३०८-साताप. । संतोष, धृति । * स्वस्थस्य भावः इति स्वास्थ्यम । स्वास्थ्य-..-४७४-मा२।२५. द्र० अनामयशब्दः । * स्वस्थस्य भावः इति स्वास्थ्यम् । म्वाहा-स्त्री-११००-जिनी स्त्री. [ अग्नायी। नुष्ट आहृयन्ते देवा अनया इति स्वाहा, प्रपोदरादित्वात् सुष्टु आह व्रते देवान ऋत्यिगनयेति वा | स्वाहा इत्यव्ययमपि । स्वाहा-स्त्री-१५३८- देवो ने पनि मा५५॥ १५॥त श . ट्र० वषट्शब्दः । स्वाहाभुज-धु-८८-हे. द्र. अनिमिषशब्दः । (स्वाहाशन)-५-८८-हेव. अनिमिषशब्दः । म्वीकृत-.-१४८९-(शि. १ ३४) २२. द्र अङ्गीकृतशब्दः । स्वेच्छा -स्त्री-३७६-२-३-1, Jast प्रमाण 0 यदृच्छा, स्वैरिता । * स्वेद्यतेऽनया इति स्वेदनी के स्वेदनिका । स्वरिणी-स्त्री-५२९-असती, सटास्त्री. ट्र० अविनीताशब्दः । * स्वयमीरितु शीलमस्याः इति स्वैरिणी "स्वं रस्वैर्य"-॥१।२।१५।। इत्यैत्वम् । स्वरिता-स्त्री-३५६-२रा . यहच्छा, स्वेच्छा । * स्वैरिणो भावः इति स्वरिता । स्वरिन्-५-३५५-२वतत्र, २१२०७४ी. द्र० निग्वग्रहशब्दः । * स्वयमीरितु शीलमस्य इति स्वैग, स्वैगेऽस्या स्तीति वा “स्वैरस्वैये"-||११२।१५।। इति ऐत्वा । म्बोदरपूरक-.-४२७-७५२, पेटभरे।. ] आत्मभरि, कुक्षिम्भरि, उदगम्भरि । * स्वमेवोदर पूरयति इति स्वोदरपूरकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy