SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ८०३ ह-अ.-१५४२-(श.२००)-पा६५२ना२ अव्यय. द्र० चशब्दः । हंस-५-९६-सूय'. द्र० अंशुशब्दः । * हन्ति तमो इति हंसः ''मावावद्यभि"-(उणा- ५६४) इत्यादिना सः । हंस-'-१०४३-३५. 5. कलधौतशब्दः । हस-(प.व.)---१३२५-८.२५५क्षा, द्र० चक्राङ्गाब्दः । * घ्नन्ति गच्छन्ति इति हमाः "मावावाद"-(उणा५६४) इति सः । हस-धु-१२३३-(शि.1७४)-धा.. द्र० अर्वनशब्दः । हसक-.न.-६६६- २, ६. ट्र. कटकाङ्गशब्दः । * हंसवत् कायति इति हंसकम् । हसकालीतनय-५-१२८३-पास. ट्र० कासग्शब्दः । * हंसकाल्यास्तनयो हंसकालीतनयः । हसग-y-२१२-मा. द्र. अजशब्दः । * हंसेन गच्छति इति हंसगः यौगिकत्वात *वेतपत्ररथः । हँसपाद-५-१०६१-गिनी. द्र० कुरुविन्दशब्दः। * हंसपाद इव रक्तः इति हंसवादः । हसाय--.-१०४३-३५ द्र० कलधौतशब्दः। * हंसस्य अभिख्या यस्य तत्तथा हंसाह्वयम् । हंसी-श्री-१३२७-६सली. द्र० वरलाशब्दः । * हंसी हंसकान्ता। हहो-अ.--१५३७-साधन भाटेनो २४ द्र० अङ्गशब्दः। ___* हैं जहोतीति हहो ! यथा-"ह हो तिष्ट सख ! विवेकबहुभिः प्राप्तोऽसि पुण्यैर्मया ।" हक्कारक-पु-२६१-(शे.८३)-मखाव. द्र० अभिमन्त्रणशब्दः ।। हज्जे-अ.-३३४-हासीन मासाववाना श.. (नोट: मां वपतो शा.) * चट्या आह्वाने हजे। हट्ट-पु-१००२-हुजन. हाट. द्र० अदृशब्दः। * हटति दीप्यते हटः, "वटाघाटा-" (उणा१४१) इति टे निपात्यत । हट्टाध्यक्ष-y-७२५-वेपारी पासेथा सेवाना કામમાં નિમાયેલ અધિકારી. - अधिमिक । * हदृष्यध्यक्षः इति हट्टाध्यक्षः । हठ-५-८०४--मसा२. - बलात्कार, प्रसभ। * हटति इति हठः। हड्ड-.--६२६-(शि.४८) . द्र० अस्थिशब्दः । हण्डे-अ.-३३४-नीय समानामासारवानी सर (નાટકમાં વપરાતો શબ્દ) * नीचाया आह्वाने हण्ड । हत-पु.-४३९-नि२२ययेस. द्र० प्रतिद्धशब्दः।। * हन्यतेस्म इति हतः । हनु-धु-स्त्री-५८३-६४५यी. * हनति आहार इति हनुः पुंस्त्रीलिङ्गः "कहने-"(उणा-७९१) इति नकि बाहुलकाद् नलापः । हनुमत्-पु-७०५-नुमान. ट्र० अजनध्वजशब्दः । * हनरस्त्यस्य इति हनुमान् “चन्युपसग'-" ॥३॥२॥८६॥ इति दीर्घत्वं हनुमानपि । हन्न-.-१४९५-भा. दो [] गृन । * हद्यते स्म इति हन्नम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy