________________
प्रक्रियाकोशः
[पूर्णकलश, मङ्गलाकि शे. १५०] ।
स्वस्त्रीय-५ -५४३ - लाग
द्र० कुतपशब्दः ।
* स्वसुरपत्यं इति स्वस्त्रीयः "ईय स्वसुश्च" ||६|१|८९|| |
स्वाति-पु- स्त्री - ११२ -स्वाति नक्षत्र.
[] आनिली |
* मुष्टु अतति इति स्वातिः "पादाच्चात्य " - (उणा - ६२० ) इति इर्णित् ।
स्वादु--५-१३८८-मधुर रस.
द्र० गुन्यशब्दः ।
* स्वदते इति स्वादुः " कृवापाजि" - (उणा१ ) इत्यु |
'स्वादुकण्टक'-५-११५६ - गोम३.
८० गोक्षुराब्दः ।
स्वादुरसा - स्त्री - ९०२-महिरा, हारु.
८०१
पुंस्त्रीलिङ्गः
द्र० अब्धिजाशब्दः |
* स्वादू सोऽस्याः इति स्वादुमा | स्वादुवारि ५ - १०७५ स्वाहुवारि नाम सातभो समुद्र
[] (स्वादृद) |
[] स्वादुवारि ।
'स्वाही' - स्त्री - ११५६--हराम.
* स्वादु वारि यस्य स इति स्वादुवारिः । (स्वादृद) -५-१०७५ - स्वाहुवारि नामनो सातभा
समुद्र.
Jain Education International
द्र० मृहीकाशब्दः ।
स्वाध्याय - ५ - ८२- पांय नियम गैड़ी त्रीने नियम
* स्वकीयमध्ययनं इति स्वाध्यायो मोक्षशास्त्राव्ययनं प्रणवजपो वा । स्वाध्याय--५ - २४९ बेह
अ. १०१
द्र० आम्नायशब्दः ।
* सुष्टु आ समन्तात् अधीयते इति स्वाध्यायः "इङोऽपादाने - || ५|३|१९|| इति घञ् । स्वाध्याय - ५ - ८४२ - वेनुं अध्ययन.
जप ।
* स्वस्य वेदस्याध्ययनं इति स्वाध्यायः ।
स्वान - ५ - १३९९-२६.
द्र० आवशब्दः ।
* स्वननं इति स्वानः ।
स्वान्त-न. - १३६९-भन, वित्त.
स्वामिन्
द्र० अन्तःकरणशब्दः ।
* स्वनति इति स्वान्तं " शुच्धविरिब्ध" - ॥४॥ ४|७|| इति ते साधुः विषयेष्वनाकुलं मनः स्वान्तमित्यन्ये ।
स्वाप - ५ - ३१३- निद्रा.
० नन्दीमुखशब्दः । * स्वपनं इति स्वापः | स्वापतेय - d. -- १११ - धन.
द्र० अर्थशब्दः ।
* स्वपती साधु इति स्वापतेयं “पश्यतिथि"||७|१|१६|| इत्येयण् ।
स्वामिन् -५ -५१- योवीशांना ११ मा भगवान. * जगतां स्वाम्यात् स्वामी ।
स्वामिन् - ५- २०८ - अतिडेय.
० अग्निशब्दः ।
* स्वमस्याऽस्तीति स्वामी "स्वाद् मिन्नी शे" - ||७२४९|| इति मिन दीर्घश्च । स्वामिन - ५ - ३५९ - स्वाभी, नायक. ० अधिपशब्दः ।
* स्वमस्यास्तीति स्वामी "स्वाद मिन्नीशे"-- ||७|२| ४९|| इति मिन् दीर्घश्र ।
स्वामिन- ५ - ७१४-शन, राज्यना (प्रकृति) પૈકી પડેલું
ગ
For Private & Personal Use Only
www.jainelibrary.org