SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः [पूर्णकलश, मङ्गलाकि शे. १५०] । स्वस्त्रीय-५ -५४३ - लाग द्र० कुतपशब्दः । * स्वसुरपत्यं इति स्वस्त्रीयः "ईय स्वसुश्च" ||६|१|८९|| | स्वाति-पु- स्त्री - ११२ -स्वाति नक्षत्र. [] आनिली | * मुष्टु अतति इति स्वातिः "पादाच्चात्य " - (उणा - ६२० ) इति इर्णित् । स्वादु--५-१३८८-मधुर रस. द्र० गुन्यशब्दः । * स्वदते इति स्वादुः " कृवापाजि" - (उणा१ ) इत्यु | 'स्वादुकण्टक'-५-११५६ - गोम३. ८० गोक्षुराब्दः । स्वादुरसा - स्त्री - ९०२-महिरा, हारु. ८०१ पुंस्त्रीलिङ्गः द्र० अब्धिजाशब्दः | * स्वादू सोऽस्याः इति स्वादुमा | स्वादुवारि ५ - १०७५ स्वाहुवारि नाम सातभो समुद्र [] (स्वादृद) | [] स्वादुवारि । 'स्वाही' - स्त्री - ११५६--हराम. * स्वादु वारि यस्य स इति स्वादुवारिः । (स्वादृद) -५-१०७५ - स्वाहुवारि नामनो सातभा समुद्र. Jain Education International द्र० मृहीकाशब्दः । स्वाध्याय - ५ - ८२- पांय नियम गैड़ी त्रीने नियम * स्वकीयमध्ययनं इति स्वाध्यायो मोक्षशास्त्राव्ययनं प्रणवजपो वा । स्वाध्याय--५ - २४९ बेह अ. १०१ द्र० आम्नायशब्दः । * सुष्टु आ समन्तात् अधीयते इति स्वाध्यायः "इङोऽपादाने - || ५|३|१९|| इति घञ् । स्वाध्याय - ५ - ८४२ - वेनुं अध्ययन. जप । * स्वस्य वेदस्याध्ययनं इति स्वाध्यायः । स्वान - ५ - १३९९-२६. द्र० आवशब्दः । * स्वननं इति स्वानः । स्वान्त-न. - १३६९-भन, वित्त. स्वामिन् द्र० अन्तःकरणशब्दः । * स्वनति इति स्वान्तं " शुच्धविरिब्ध" - ॥४॥ ४|७|| इति ते साधुः विषयेष्वनाकुलं मनः स्वान्तमित्यन्ये । स्वाप - ५ - ३१३- निद्रा. ० नन्दीमुखशब्दः । * स्वपनं इति स्वापः | स्वापतेय - d. -- १११ - धन. द्र० अर्थशब्दः । * स्वपती साधु इति स्वापतेयं “पश्यतिथि"||७|१|१६|| इत्येयण् । स्वामिन् -५ -५१- योवीशांना ११ मा भगवान. * जगतां स्वाम्यात् स्वामी । स्वामिन् - ५- २०८ - अतिडेय. ० अग्निशब्दः । * स्वमस्याऽस्तीति स्वामी "स्वाद् मिन्नी शे" - ||७२४९|| इति मिन दीर्घश्च । स्वामिन - ५ - ३५९ - स्वाभी, नायक. ० अधिपशब्दः । * स्वमस्यास्तीति स्वामी "स्वाद मिन्नीशे"-- ||७|२| ४९|| इति मिन् दीर्घश्र । स्वामिन- ५ - ७१४-शन, राज्यना (प्रकृति) પૈકી પડેલું ગ For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy