SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ३४० दाघाट अभिधानव्युत्पत्तिदार्वाघाट-धु-१३२८-4332 पक्षा. -सत्यवती, वासवी, गन्धकालिका, योजनशतपत्र । गधा, शालङ्कायनजा, [गन्धवती, मत्स्योदरी 20* दारु आहन्ति दार्वाघाटः । कर्मणोऽणू । । १५४) । ५ ।१।७२॥ इत्यणि पृषोदरादित्वात् टत्वम् , दारु * दाशी-धीवराङगन।, तस्या अपत्यं दाशेयी। आघटते वा । दाशेर-पु-१२५४-62. दालव-५-११९९-स्था१२ विष. द्र• कण्टकाशनशब्दः । द्र० अङ्कोलसारशब्दः । * दशेरेषु मरुषु भवो दाशेरः । ___ * दलति दालवः । 'कैरव-'(उणा-५१७) । दास-५-३६०-४२. इत्यवे निपात्यते पुंकलीबलिङग इति वाचस्पतिः । द्र० किङ्करशब्दः। (दाल)--१२१४-मधनी मेगत. *दासते सुख स्वामिनेऽचि दासः । द्र० माक्षिकशब्दः । दासी-स्त्री-५३४-हासी. दालु-५-५८४-(श०-२३)-६id. द्र० कुटहारिकाशब्दः । द्र० खादनशब्दः । *दासते दस्यते वा दासी । दाव-y-११०१-वानण. दासेय-धु---५४८-दासीनो पुत्र. 1 दव, वनवह्नि । । दासेर । * दुनोति वन्यान् दवः अचू, 'ज्वलादि' *दास्या अपत्य दासेरः । 'क्षुद्राभ्य एयणू वा' 1५।१।६२।। इति णे दावः । (६।१।८०) पक्षे एयणि दासेयः । दाव-धु-११११-बन, स. दासेर-धु-५४८-सीनो पुत्र. ट्र० अटवीशब्दः । । दासेय । *दुनोति दावः । * दास्या अपत्यं दासेरः । 'क्षुद्राभ्य एयण दाश-५-९२९-माछीमार. या' (६।१।८०) पक्षे एयणि दासेयः । [] धीवर, कैवत्त । दिक्करी-स्त्री-५११-युवा स्त्री,#तु प्रात ययेश * द्यति मत्स्यान् दाशः । 'पादावमि--' (उणा-५२७) । इति शः । द्र० चरीशब्दः । दाशरथि-पु-६९७-मामा वासुदेव, सभा, * दिशमाश्रयं करोति दिक्करी । यल्लक्ष्यम् । 0 नारायण । 'परिणतदिक्करिकास्तटीविभति" इति । * दशरथस्य अपत्य दाशरथिः। दिक्कुमार-धु-९०-भवनपत व पैड १० मा दाशरथि--७०३-राभन्य. कौशल्यानन्दन, राम । दिगम्बर-धु-१४६ (शे. २१)-244॥२. * दशरथस्य अपत्य दाशरथिः । द्र० अन्धकारशब्दः । दाशार्ह--२१४-वि, नाराय. दिगम्बर-पु-२०९(२.१३)-आतिय. द्र० अच्युतशब्दः । द्र. उमासुतशब्दः । * दशाहो वसुदेवः तस्यापत्यं दाशार्हः।। दिग्गज-धु-१७०-हिशान नाय: साथी. 'ऋषिवृष्ण्यन्धक'-।६।१।६१॥ इत्य' । दशाह: द्र० अञ्जनशब्दः । एव वा दाशाह', प्रज्ञाधण् । *दिशाधारका गजा दिग्गजाः । दाशेयी-सी-८४८-व्यास ऋषीनी माता. दिग्ध--७७९-२ वाणु माय. स्त्री . २. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy