SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ स्तरी अभिधानन्युपत्ति * स्तम्भ्यते स्तम्भः । स्तरी-स्त्री-११०४-धूभारी. द्र० अग्निवाहशब्दः । * स्तृणाति व इति स्तरीः स्त्रीलिङ्गः "तस्ततन्द्रि"-(उणा-७११) इति ईः । स्तव-पु-२६९-स्तुति. द्र० अर्थवादशब्दः । स्तिमित-पु-१४९२-भात. द्र० आद्र'शब्दः । * स्तिम्यति स्म इति स्तिमितः । 'स्तुभ'--१२७५-५४२।. __ ट्र० अजशब्दः । स्तुति-स्त्री-२६९-स्तुति. द्र० अर्थवादशब्दः । स्तुतिनत--७९५-स्तुतिया. 3 नग्न । * स्तुतिरेव व्रतमस्य इति स्तुतिव्रतः । स्तेन-पु-न.-३८१--योर. द्र० ऐकागारिकशब्दः । * स्तेनयति इति स्तेनः पुक्लीबलिङ्गः । स्तेय-न.-३८३-योरी. - चौर्य, चौरिक, [स्तैन्य शि.२१] । __* स्तेनस्य भावः स्तेयं “स्तेनाद"-॥७१॥ ६४॥ इति यः राजादित्वात् टयणि स्तैन्यमपि । स्तन्य-न.-३८३-(शि.२६)-योरी. 0 चौर्य, चौरिका, स्तेय । स्तोक-न.-१४२६-२६५, थे। द्र० अल्पशब्दः । . * स्तूयते इति स्तोकम् “भीण्शलि"-(उणा२१) इति कः । स्तोकक-धु-१३२९-यात पक्षी. द्र० चातकशब्दः । * स्तोक कायति काश्यते याचते वा स्तोकको स्तोक कमस्येति वा । स्तोत्र-न.-२६९-२तुति. द्र० अर्थवादशब्दः । स्तोम-पु-८२०-यज्ञ ट्र० अवरशब्दः । * स्तुवन्ति अत्र यज्वानः इति स्तोमः "अर्तीरि"(उणा-३३८) इति मः स्तोम्यते श्लाध्यते वा । स्तोम-धु-१४११-समू. ट्र० उत्करशब्दः । * 'स्तोमण सघाते' स्तोम्यते इति स्तोमः । स्त्यान-न.-१४९४- याधी वगेरे. । शीन । * स्त्यायति स्म स्त्यानं, "व्यञ्जनान्त'-॥४॥ २१७१॥ इति क्तस्य नत्वम् । स्त्री-स्त्री-५०३-स्त्री. द्र० अबलाशब्दः । * स्यति कुलं सूतेऽपत्य स्तृणाति धर्म स्त्यापत्यस्यां गर्भ इति वा स्त्री "स्त्री" (उणा-४५०) इति टि निपात्यते । स्त्री-स्त्री-७३८-५२स्त्रीगमन, राजनुंत्री व्यसन. स्त्रीचिह्न-न.-६१०-योनि. द्र० अपत्यपथशब्दः । * स्त्रियाः चिह्न लक्षण इति स्त्रिचिहनम् स्त्रीदेहाध-धु-२००-(शे.४५)-२४२. द्र० अहासिन्शब्दः । स्त्रीधर्म-धु-५३६-स्त्री२०४. द्र० आर्तक्शब्दः । * स्त्रीणां धर्मः इति स्त्रीधमः । स्त्रीधमिणी-स्त्री-५३५-२०१२वमा २त्री. द्र० अधिशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy