SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः स्तनप - ५ - ३३८ - (शि. २१) - नानु मा. द्र० अर्भ शब्दः । स्तनमुख-न. - ६०३ - स्तननुं मुख द्र० चूचुकशब्दः । स्तनयित्नु -५ - १६४- मेघ ० अभ्रशब्द: । * स्तनयति गर्जति इति स्तनयित्नुः "हृषिपुपि " ( उणा - ७९७ ) इत्यादिना इनुः । स्तनवृत्त - न.-६०३ - २तननु मुख. द्र० चूचुकशब्दः । स्तनशिखा - स्त्री - ६०३ - स्तननु मुख. द्र० चूचुकशब्दः । स्तनान्तर- 1 - ६०३ - हय. ७८७ हृद्, हृदय, [असह, मर्मचर, गुणाधिष्ठानक, बस शे. १२५ ] । * स्तनयोरन्तरं इति स्तनान्तरम् । स्तनित - 1. - १४०६ - मेघनी गर्जना. द्र० गर्जिशब्दः । * स्तन्यते इति स्तनित | स्तनितकुमार - (५.१.) --- ९० - सातमा भवनयतिदेव स्तन्य - न.-४०४.६६. द्र० ऊधस्यशब्दः । * स्तने भवं स्तन्यं देहांशत्वाद् यः । स्तबक-पु-न.-११२६-नहि जीसेसी पोनोगुरछ । द्र० गुच्छशब्दः । स्तूयते इति स्तबकः, पुंक्लीचलिङ्गः "दुकन' ६६६ (उणा - २७) इत्यकः । स्तब्धरोमन् - ५- १२८८-लुङ. द्र० आखनिकशब्दः । * स्तब्धं रोमास्त्यस्य इति स्तब्वरोमा । स्तब्धसम्भर -५ - १८८ - (शे. ३८ ) - राक्षस. Jain Education International द्र० असृक्पशब्दः । स्तभ-५ - १२७५ अश द्र० अजशब्दः । * स्तभ्यते इति स्तमः, स्थादित्वात् कः " तुमः” इत्यमरः । स्तम्ब - ५ - ११२०-१३ यने शाणावगरनु वृक्ष. द्र० गुल्मशब्दः । * स्तुभ्नाति इति स्तम्बः "तुम्वस्तस्त्रादयः" ( उणा - ३२० ) इति वे निपात्यते । स्तम्ब - - ११८२-- धान्यनो छोड गुच्छ । * स्तम्नाति इति स्तम्बः “ तुम्ब” - (उणा - ३२०) इति निपात्यते । स्तम्बकरि - ५ - ११६८ - धान्य. द्र० धान्यशब्दः | स्तम्भ * स्तम्ब करोति इति स्तम्बकरिः पुलिङ्गः "शस्तम्बासीही कुगः " || ५|१|१०० || इति इ: । स्तम्बपुर-न. - ९७९-ताम्रलिप्ती नगरी. द्र० तमालिनीशब्दः । * स्तम्बगहना पूः इति स्तम्पूः समासान्त - विधेरनित्यत्वाद् अद्भावः (स्तम्बपुरी)- स्त्री-९७९ - ताम्रलिप्ती नगरी. द्र० तमालिनीशब्दः । स्तम्बेरम-५ - १२१७-साथी. ० अनेकपशब्दः । * स्तम्बे तृणं रमते इति स्तम्बेरमः "शांकाप"५ | १|१४३ ।। इति के साधुः । स्तम्भ -५-३०५-०४३ता. जाइय । स्तम्भ-५-१०१४- थांलो. स्थूणा । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy