SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७८९ स्थाण्डिल * स्त्रीधर्मो रजोऽस्त्यस्याः इति स्त्रीधर्मिणी । * तिष्ठति इति स्थपुटम् , “नकुट"-(उणास्त्रीपुस-(६.५.)--'-५३८-२त्री पुषनु ने. १५५) इत्युटे निपात्यते । 1 द्वन्द्व, मिथुन । स्थल-न.-९४० --अकृत्रिम भूमि स्थान. * स्त्री च पुमांश्च इति स्त्रीपुसौ "स्त्रियाः" 1 स्थली । ॥७।३।९६॥ इत्यत्समासान्तः । * स्थलति इति स्थलम, तिष्ठन्त्यस्मिन्निति वा स्थगन-.-१४७७-माछाहन. "स्थो वा" (उणा-४७३) इति किदलः । द्र० अन्तर्दाशब्दः । स्थलशृङ्गाट-पु-११५६-५३. * स्थग्यते इति स्थगनम् । द्र० गोक्षुरशब्दः । स्थगित-न.-१४७६-८ आये * स्थलस्य श्रङ्गाटः इति स्थल अङ्गमटतीति वा ट्र० अन्तर्हितशब्दः । स्थलश्रृङ्गाटः । * स्थायते इति स्थागतम् । (स्थला)-स्त्री-९४०-कृत्रिम भूमि. स्थगी-स्त्री-७१८-पानहानी. स्थली-२त्री--९४०.पाणी विनानी त्रिम भूमि. 0 ताम्बूलकरङ्क । 0 स्थली । * स्थग्यतेऽनया इति स्थगी । * स्थली अकृत्रिमा चेत् “भाजगोग"-१२।४ स्थण्डिल-न.-८२४-यशनी २५२३ भूमि. ।३०॥ इति डीः, कृत्रिमा तु स्थला । 0 चत्वर । स्थविर-पु-२११-मा. * पणार्थमसंस्कृता भूमिः 'स्थलस्थाने' स्थलन्ति द्र० अजशब्दः । तिष्ठन्त्यत्र इति स्थण्डिल, "स्थण्डिलकपिल"-'उणा * स्थविरः पुराणपुरुषत्वात् । ४८४) इतीले निपात्यते । स्थविर-धु-३३९-५२, ६. स्थाण्डलशायिन्-धु-८१०-भूमि५२ सुध २उना२. द्र० जरत्शब्दः । । स्थाण्डिल । * यौवनमतिक्रम्य तिष्ठति इति स्थविरः, "स्थ* स्थण्डिले शेते इति स्थण्डिलशा विरपिठिर"-(उणा-४१७) इतीरान्तो निपात्यते । भीक्ष्ण्ये" ॥५।१।१५७॥ इति णिन् । स्थाणु-पु-१९५-२३२. स्थपति-पु.-८१८-२५तिस नामनो यज्ञ द्र० अट्टहासिन्शब्दः । ४२ना२. * तिष्ठति शाश्वतं इति स्थाणुः “अजिस्था" - गीःपतीष्टिकृत् । (उणा--७६८) इति णुः । * बृहस्पतिसवेन हेतुना स्थापयति इति स्थपतिः। स्थाणु-पु.--.-११२२-वृक्षनु हुड. स्थपति-पु-९१७-सुथार. - ध्रुवक, (ध्रुव), शकु । द्र० काष्ठतक्षन्शब्दः । ___* तिष्ठतीति स्थाणुः पुंक्लीबलिङ्गः "अजिस्था''.. * स्थापयति इति स्थपतिः । (उणा-७६८) इति णुः । स्थपुट-.-१४६८-विषम सनेहनत. स्थाण्डिल-पु-८१०--भूमि ७५२ सुध २९ना२. 0 विषमोन्नत । B स्थण्डिलशायिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy