SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ स्कन्द स्कन्द-५-२०८-अतिडेय. ० अग्निभृशब्दः । * स्कन्दत्यरीन् इति स्कन्दः, स्कन्न शुष्क रेतोवस्य वा । स्कन्दमातृ - स्त्री - २०५ - (शे.- ५४) - पार्वती. द्र० अद्विजाशब्दः । (स्कन्दिलाय ' ) -५ -३४-१० मा पूर्वी. स्कन्ध-५-५८८ - भो. [] अंस, भुजशिरम्, ( भुजशिखर ) । * स्कंद्यते भारेण इति स्कन्धः " स्कन्द्य"( उणा - २५१) इति द्ये बाहुलकाद् दलोपः । स्कन्ध-५ - १९१९ - शाम. * स्कन्दते इति स्कन्धः "स्कन्यमिम्यां" - (उणा २५१) इति धः बाहुलकाद्दस्य लुक | स्कन्ध-५- १२६४--गहनी गांध. वह । स्कन्ध ५–१४१३- मनुष्य, साथी સમુદાય. . આદિત * ऋद्यते इति स्कंधः । स्कन्धज (५.१)-५-१२००-२४ माथी उत्पन्न धनार वनस्पति * स्कन्धाज्जायते इति स्कन्धजाः । स्कन्धमल्लक- ५- १३३४-४५पक्षी. द्र० कङ्कशब्दः । * स्कन्धेन मल्कः समर्थः" इति स्कन्धमल्लकः । स्कंधवाहक - ५-- १२५८ - सारा अन्धवाल ७८६ [] स्कन्धिक | * स्कन्धेन वहति इति स्कन्धवाहकः । स्क शाखा - स्त्री-१११९ -- भोटडाली. [] साला, शाला | Jain Education International अभिधानव्युत्पत्ति * स्कन्धाद निःसृता शाखा इति स्कन्धशाखा | स्कन्धश्रृङ्ग-पु-१२८३ - (शे.- १८४) - ५ाडे. द्र० कासशब्दः । स्कंधावार ५ - ७४६ - सेना, १२४२. ० अनीकशब्दः | * चतुरङ्गसैन्यस्य प्रधानभृतत्वाद् राजा स्कन्धः तमावृणोति इति स्कन्धावारः शिविरमित्यन्ये । स्कन्धावार- ५ - ९७३ - २०धानी राजधानी । * पण्णाममात्यादीनां प्रधानभूतत्वाद् स्कन्धस्तमावृणोति इति स्कन्धावारः । स्कन्धिक- ५ - १२५८-सारा अंधवा ह स्कन्धवाहक । * प्रशस्यः स्कन्धोऽस्त्यस्य इति स्कन्धिकः । स्कन्नि- पुं- १११४-वृक्ष. द्र० अगशब्दः । स्कन्न - न . - १४९१-५डीगयेस, गणेसु. द्र० गलितशब्दः | * स्कन्दति स्म इति स्कन्नम् । स्खलन - 1. - १५२२ - भूल. रिङखण । * स्वल्यते इति स्खलनम् । स्खलित-२ -८०४ - हार्ड राजा छल । * स्वलन मार्गाच्चलन इति स्खलितम् । स्तन - (द्वि. व) - ५-६०३ - स्तन. द्र० उरोजशब्दः । * स्तनतः पीयमानौ इति स्तनौ । स्तनन्धय-५ -३३८- नानु मास द्र० अशब्दः । * स्तन धयति इति स्तनन्धयः " शुनीस्तन"||५|१|११९|| इति खशू यौगिकत्वात् स्तनपोऽपि । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy