SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः सोहद सौरमेय-धु-१२५१५-10 सौवस्तिक-५-७२१-पुरोहित. द्र० अनुडुहूशब्दः । 0 पुरोधस् , पुरोहित । * सुरभेरपत्यं इति सौरभेयः, "चतुष्पाद” * स्वस्तीतिब्रते इति सौवस्तिकः, प्रभूतादिल्या. ॥६।१८३।। इत्येयण् । दिकणि द्वारादित्वादौकारागमः । सौरमेयो-स्त्री-१२६५-गाय. सौविद-धु-७२७-मन्त:पुरनो २क्ष. द्र० अन्याशब्दः । द्र० कञ्चुकिन्शब्दः । ___ * सुरभ्या अपत्यं इति सौरभेयी । * सुविदस्योद्वोढुरिमे सौविदाः कुब्जवामनादयः । सौराष्ट्रक-न.-१०५०-di वगेरे पाय धातु. | सोविदल्ल---७२७--24न्त::नो २१५. । पञ्चलोह । * कञ्चुकिन्शब्दः । * सुराष्ट्रायां भवं इति सौराष्ट्र के सौराष्ट्रकम् । * सुष्ठु विदन्त्यन्तःपुरख्यापारं सौविदल्लाः "भिल्लाच्छ"-(उणा - ४६४) इति ले निपात्यते, सुविदन्तं सौगस्ट्रिक-पु-११९६-१ि५. सुविवाहं जानन्तं लान्ति मुविदल्लाः उदाः स्त्रियस्तत्र द० अङ्कोल्लसारशब्दः । भव इति वा । * सुराष्ट्रदेशे भवः सौगष्ट्रिकः, अध्यात्मादित्वा-| सौवार-न.-४१६-२१, in. दिकण् । द्र० आरनालशब्दः । सौराष्ट्री-स्त्री-१८५५-५८,४०. * सुवीरेषु प्रायो भवं इति सौवीरग । द्र० आढकीशब्दः । सौवीर- (१.५.)--.६ -सावी. * सुराध्यायां भवा इति सौराष्ट्री । सौरि घु-१२० शनि. * मुवीगणामिग झी मौनीगः । सीवीर-4.-१०५१---१२मो. द्र. अमितशब्दः। द्र. अञ्जनशब्दः। * सूरस्यापत्यं इति सौरिः, “तस्येदम्-" * सुवीरदेशे भवः इति मौवीरम् । ॥६॥३।१६।। इत्यणि, सौरोऽपि । सौरि-धु-२१६-वि. सौहार्द--.-७३१-मित्रता. द्र० अजयशब्दः। ट्र० अच्युतशब्दः । * सुहृदो भावः सौहार्द" "हृद्भगमिन्धोः" * सूरस्थापत्य इति सौरिः, बाहवादित्वाद इञ्। ॥७४।१५।। इत्युभयपदवृद्धौ सौहादम् । सौवर्चल-५ न.-९४३-सय. सौहित्य--.-४२६-तृप्ति. द्र० अक्षशब्दः । ० तृप्ति, आध्राण । * सुवर्चलाकारे भवं सौवर्चल पंक्लीब- | * सुहितस्य भावः इति सौहित्यम् । लिङ्गः, सुष्टु वर्चते सुवर्चस्तस्येदं इति सौवर्चमग्निदीपनं | सौहृद--.-७३०-भिवता. तल्लातीति वा । द्र० अजयशब्दः । (सौवर्ण)-५-६५६-७३. * सुहृदो भावः सौहृद, युवादित्वादण बाहुलद्र० कुण्डलशब्दः । कादुत्तरपदस्य वृदयभावः। म. ९९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy