SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ सौगन्धिक अभिधानव्युपत्ति0 कहूलार । सौभागिनेय-धु-५४७-सौमायवती स्त्रीनो पुत्र. * सुगन्धः प्रयोजनमस्य इति सौगन्धिकम् । * सुभगाया अपत्यं इति सौभागिनेयः, "कल्यासौगन्धिक-न.-११९१-सुगा पास. णादेरिन्"-।।६।१।७७॥ इत्येयण् । द्र० कत्तणशब्दः । 'सौभाजन'-पु-११३४-सा . * सुगन्धः प्रयोजनमस्य इति सौगन्धिकम् । द्र० अक्षीवशब्दः । सौचिक-.-९१०-६२७. सौमनस-1.-६४३ (श. 13२)-114. तुन्नवाय । द्र० जातिकोशशब्दः । * सूचीवान शिल्पमस्य इति सौचिकः । (सौमनस) (म.प.)--९४-सातभा अवेय देष. सौदामनी-स्त्री-३३०५-वी . सौमिकी-स्त्री-८२३-सोमयागमा हा आपला द्र० अचिरप्रभाशब्दः । યોગ્ય ઈટી. * सुदाम्ना पर्व तेन एकदिक इति सौदामनी -दीक्षणीयेष्टि । "टस्तुल्यदिशि"-11६।३।२९०।। इत्यण् । * सोमः प्रयोजनमस्याः इति, सौमिकी । 'सौदामिनी'-स्त्री-११०५-विruी. सौमित्रि-पु-७०४-१६भ. द्र० अशनिशब्दः । - लक्ष्मण । सौध-'--.-९९२-महेस. * सुमित्राया अपत्यं इति सौमित्रः बाहा0 नृपमन्दिर । दित्वादि । * सुधया धवलीकृत इति सोध पुक्लीवलिङ्गः। सौम्य-५-११७-सुधग्रह. सौधर्मज-(म.)--९३-पडेना बीमानि १. द्र० ज्ञशब्दः । * सोमः देवताऽस्य सौम्यः “सोमाट्"* मुधर्मा देवसभा सा अस्मिन्नस्तीति सौधर्म': कल्पः “तदत्रास्ति'-६।२१७०|| इत्यण् , तत्र जाताः ॥६।२।१०७।। इति ट्यण् यौगिकत्वाच्चन्द्रात्मजः, चान्द्रइति सौधर्मजाः । मसायनिरित्यादयः । सौनन्द-न.-२२५-मणदेवतु भुस सौम्य-1-५७६-आमी यांन. * सुनन्दाया इदं इति सौनन्दम् । * सोमो देवताऽस्य इति सौम्यं "कसोमाद".. सौनिक-५-९३०-४साई. ।६।२।१०७।। द्र० कौटिकशब्दः। सौम्य--१४४५-९४२. * सूना प्रयोजनमस्य इति सौनिकः । द्र० अभिरामशब्दः। सौपणेय-धु-२३१- ३७ पक्षी. * सोममेव इति सौम्यं भेषजादित्वात्ट्यण् । द्र० अरुणावरजशब्दः । सौम्य--.-८४० (श. १५3) सायना मध्यभाग * सुपाः सुपर्णाया वाऽपत्यं इति सौपर्णेयः। ३५ ता. सौप्तिक-न.-८०१-सुतेमा सैन्य ९५२ साभ! सौम्य-न.-१०४३-३५. ४२ ते. द्र० कुमुदाहृयशब्दः । • * निशि सुप्तेषु भवं इति सौप्तिकम् , | सौर-पु-१२० (शि. १०)-शनियर अध्यात्मादित्वादिकण् । द्र० असितशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy