SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः द्र० भ्रातृशब्दः । * समाने उदरे जातः इति सोदर्य:, “सोदय'समा”-||६।३।११२|| इति यान्तः निपात्यते । सोपान - न. - १०१३ - पाथीया, नीसरणी. आरोहण | * सह उपानमन्त्यस्मिन् सोपानम्, पृषोदरादित्वात् । 'सोभाञ्जन' - ५ - ११३४-२गवे. द्र० अक्षीवशब्दः । सोम-यु-१०५ -चंद्र. ० अहिग्जशब्दः | * सुनोति धातूनामनेकार्थत्वात् सूतेऽमृतमिति सोमः, " अती 'रि' - ( उणा - ३३८ ) इत्यादिनामः सूयते वा सोमः, "नवो नवो भवति जायमानः” इति श्रुतेः । सोम - ५- २१९- (शे.-१७) - विषय. द्र० अच्युतशब्दः । सोमज - १ - ४०४ - ६ध. द्र० ऊधस्यशब्दः । * सोमरसाज्जात इति सोमजम् । सोमप-५ - ८१८ - यज्ञमां सोमरस पीनार. सोमपीथिन्, 'सोमपीतिन्, सोमपी विन * सोमं पीचतीति सोमपः । 'सोमपीतिन'- ५ - ८१८ - यज्ञमा सोमरस पीनार द्र० सोमपशब्दः । सोमपीथिन् - ५ - ८१८ - यज्ञमां सोमरस पीनार. द्र० सोमपशब्दः । * पान पीथीः " नीनूर” - (उणा - २२७) इति किंत् थः, सोमपस्य पीथोऽस्त्यस्य इति सोमपीथी । 'सोमपीविन्' - ५ - ८१८ - यज्ञमां सोमरस पीनार. द्र० सोमपशब्दः । सोमभू-५ -६९५ - यथा पुरुषोत्तम वासुदेव. पुरुषोत्तम । * सोमाद् राज्ञो भवति इति सोमभूः । सोमयाजिन-५-८१७-सोमयज्ञ २नार, Jain Education International ७८३ दीक्षित | * सोमेन यजति इति सोमयाजी । सोमवल्ली - स्त्री - ११५७-गणे, वेलडीविशेष. द्र० अमृताशब्दः । सोमसिन्धु - ५ - २१८ - विषयु. द्र० अच्युतशब्दः । * सोमोऽभिगम्यः सिन्धुरस्यः सोमसिन्धुः । सोमाल - ५- १३८० -अमल- भृहुस्पर्श'. द्र० अकर्कशशब्दः । * सोमं सोमत्वमालाति इति सोमलः । सौखशायनिक-५ -७९४ - (शि. १८) चैतासिङ, [સવારમાંસ્તુતિ ખેલીરાજાને જગાડનાર] द्र० अर्थिकशब्दः । सौगन्धिक ६८) - वैतासि सौशाय्यक - ५ - ७९४ - (शि. [સવાર માંસ્તુતિ લીરજાને જગાડનાર.] द्र० अर्थिकशब्दः । सौखसुनिक-५ - ७९४ - वैतासिङ, सव. २मांस्तुति મેલીરાજાને જગાડનાર. द्र० अर्थिकशब्दः । ८ * सुखसुप्तं प्रछन्ति इति सुखसुप्तिकाः 'सुस्नातादिभ्यः पृच्छति ॥ ६४॥४२॥ इतीकण, सौखशायनिकमखाय्यकावपि । सौख्य- 1. -१३७० - सुख. द्र० निवृत्तिशब्दः । * सुखमेव सौख्यं भेषजादित्वाद्व्यण् सुखस्य भावो वा । सौगत - ५ - ८६१ - मौद्ध. शून्यवादिन्, (बौद्ध) | * सुगतो देवताऽस्य इति सौगतः बौद्धोऽपि । सौगन्धिक - ५ - १०५८-१-१४. द्र० कुष्ठारिशब्दः । * सुगन्धो विपरीतलक्षणया सप्रयोजनमस्य इति सौगन्धिकः । सौगन्धिक-न. १९६५ - सहभ. For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy