SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ सेवावृत्ति ७८२ अभिधानव्युत्पत्तिसेवावृत्ति-स्त्री-८६६-शेवा, यारी, सैन्य-न.-७४५-सेना, स१४२. 0 श्वजीविका, (सेवा), । द्र० अनीकशब्दः। * सेवालक्षणा वृत्तिः इति सेवावृत्तिः । * सेनेव इति सैन्य भेषजादित्वात् ट्यण् । व्य-.-१०७०-शे.१९४)-पाणी. सैन्य-पु-(.प.)-७६३-ौनिड. द्र० अपशब्दः । [] सैनिक । 'सेव्य'-.-११५८-आणावाणानुभूग. द्र० उशीरशब्दः । * सेनां समवयन्ति इति सेन्याः "सेनाया वा" ॥६।४।८८॥ इति ण्यः । सैहिकेय-धु-१२१- ९. ट्र, तमशब्दः । सैन्यपृष्ठ-न.-७४७-सौन्यता पाने माग * सिंहिकाया अपत्यं इति सैहिकेयः “या. 0 प्रतिग्रह । प्त्यूङ:-"||६।१।७०॥ इत्येयण् । सैरन्ध्री-सी-५२१-शि६५ जनारी स्त्री (रा सैकत-न.-१०७८-रेताण भीन. सभावावाणी स्त्री). - पुलिन । * सिकताः सन्त्यस्मिन् सैकत "सिकताशर्करात्' * सह ईरमीरण धरते इति सैरन्ध्री पृषोदारा दित्वात् , 'चतुःपष्टिकलाभिज्ञा-शीलरूपादिसेविनी, ॥७॥२॥३६।। इत्यण् । प्रसाधनोपचारज्ञा सैरन्ध्री" । सैतवाहिनी-स्त्री-१०८६-माहा नही. इति कात्यः । 0 आर्जुनी, बाहुदा । * सिौव सैती सा चासौ वाहिनी च इति सैरन्ध्री-स्त्री-७१५-द्रौपी. सैतवाहिनी। . द्र० कृष्णाशब्दः । सैद्धान्तिक--४८३-शास्त्र जयनार. * विराटगृहे सैरन्ध्रीकम कारित्वात सैरन्धी । 1 तान्त्रिक। सैरिक-५-८७-(शे.-३)-हेव. * सिद्धोऽनिवारितविप्रतिपत्तिरन्तो निष्ठाऽत्र द्र० अमरशब्दः । सिद्धान्तः, सिद्धान्त वेत्ति सैद्धान्तिकः । सैरिन-५-१५५-(शे.-२४)-अति भास, सैनिक(-1.4.)-५-७६३-५९२गी२. द्र० ऊज शब्दः। 0 सेनारक्ष, (प्राहरिक)। सैरिम-पु-१२८२-५ो. * सेनां रक्षन्ति इति सैनिकाः, "रक्षदुच्छतोः" द्र० कृष्णश्रृङ्गशब्दः । ॥६।४।३०|| इतिकण।। * सीयते बध्यते इति सैरिमः, "सिटिकिभ्यासैनिक-पु-७६३-रोनामा २९ शैनि: मिभः"-(उणा-३३२) इति साधुः सीरिभिर्दन्तै- सैन्य । र्भाति सीरिभः कुटुम्बी तस्यायमिति वा । . सैन्धव-धु-न.- ९४१-शे-धव भी, सपा. सोदर-यु-५५१-संगाला. ट्र० नदीभवशब्दः । * सिन्धुनापलक्षिते देशे भव इति सैन्धव द्र भ्रातृशब्दः। क्लीबलिङ्गः। * समानमुदरमस्य इति सोदरः । सैन्धव (५.५.)---१३३४--(सिन्धुदेशमा यस यो । सोदय-५-५५.१-साना. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy