SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ७७८ अभिधानव्युत्पत्ति सूत-y-१०५०-पारे।. सूत्रकृत-.-२४३-भी गसूत्र. द्र० चलशब्दः । * सूचनात् सूत्र सूत्रेण स्वपरसमयसूचनेन कृतं * स्ते हेमायुषी इति सूतः, शिवात् प्रसूता वा।। इति सूत्रकृतम् । सूततनय---७११-४ रा. सूत्रकोण-पु.-२९४-(शे.८४)-3भ३. द्र० अङ्गराजशब्दः। 1 डमरुक । * सूतस्य तनयः इति सूततनयः । सूत्रधार-.-३३०-सूयन४२ ना[नाटनी लापाम] मूति-स्त्री-६-(प.)-न्यवाय श६ नावना२ र सूचक, 'स्थापक' [बीजदर्शक शे.६१.] । २१.हा.त. मात्मसुति. * सूत्र धरति इति सूत्रधारः । सूतिकागृह-न.-९९७ -- ५वावी वर. सूत्रवेष्टन-न.--९१३-१४४२. पशुवानु साधन. 0 अरिष्ट । * सूतिकार्य गृहं इति सूतिकागृहम् । त्रसर । * सूत्र वेष्टयते वानार्थमत्र इति मूत्रवेष्टनम् । सूतिमास-पु-५४१-प्रसवमास. 0 वैजनन, 'सूतिमास' । सूत्रामन्-पु-१७४-(शि. 13)-/t. * सूतेः प्रसवस्य मास: इति सूतिमासः तत्र | द्र० अच्युताग्रजशब्दः । "दशमे मासि सूते वै" इति श्रुतेः, सूद-पु-३९७-६. नवमे दशमे चाऽपि, प्रबलः सूतिमारुतैः । प्रहित, सूप। निःमार्यते बाण इव यन्त्रच्छिद्रण सज्वरः ॥ * सूद्यते इति सूदः। 'सूतिमास'-.-५४१-प्रसवमास. सूद-५-७२२-२सोध्यो . । मूतिमासू, वैजनन । द्र० आरालिकशब्दः । * सूदयति तन्दुलान् इति सूदः । सूत्थान-५-३८४-४क्ष, iशियार द्र० उष्णशब्दः । सूदशाला-स्त्री-९९८-२सोई * सुष्टु उत्थानमुद्योगोऽस्य इति सूत्थानः। द्र० पाकस्थानशब्दः । सूत्र (म.व.)--.-२४६-६ष्टवान पांयी नीले * मूदानां शाला इति सूदशाला । प्रा२. सूदाध्यक्ष-.-७७२-मोटो रसाः गो. ___* सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि । । 0 पौरोगव । सूत्र--.-२५४-विषयाने भे॥ ४२ ॥२, सुयना ४२नार * सूदानामध्यक्षः इति सूदाध्यक्षः । सूत्र-(म.व.)-५-९१३-सूत२. सून-न.-११२५-०५. । तन्तु । द्र० कुसुमशब्दः । * सूयते पट एभिः इति मूत्राणि पुक्लीबलिङ्गः, * सूयते स्म इति सूनम् । "सूसूखनि-"(उणा-४४९) इति कित् त्रः, मुच्यते सूना-स्त्री-९३०-५शुने सानु स्थान. एभिरिति वा। * सुन्वन्त्यस्यां इति सूना “सोरूच"-(उणासूत्रकण्ठ-५-८१२--प्रामा २६३) इति नः, पशूनां घातस्थानम । ट्र० अग्रजन्मन्दाब्दः । सूनु-y-५४२-पुत्र. * सूत्रं यज्ञोपवीतं कण्टेऽस्य इति सूत्रकण्ठः। ४० अङ्गजशब्दः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy