SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७७९ सूर्यजा * सूयते इति सूनुः “सुवःकित्-" (उणा-७८८) | * सूर्यते प्रेयते वा सूरणः “चिक्कण"-(उणा--- इति नुः । १९०) इत्यणे निपात्यते । (सूनु)-स्त्री-५४२-पुत्री. सूरत-५-३६९-हयातु. द्र० अङ्गजाशब्द । द्र० कृपालुशब्दः । सूनृत--.-८१-सत्य वयन. * सुष्टु रमते कृपायां इति सूरतः “पुतपित्त'____ * सुनृतं प्रियं सत्यं च वचः । (उगा-२०४) इति तान्तो निपात्यते । सूनृत-न.-२६४-सत्य सने प्रिय क्यन. सूरसूत-५-१०२-२५ण, (सूर्य सारथी). 1 प्रियसत्य । द्र० अनूरुशब्दः । * सुष्टु नृत्यति सतां मनोऽनेनेति सूनृतं स्था * सरस्य सतः इति सरसतः योगिकत्वादविसारथि दित्वात् के "घच्युपसर्गस्य-" ॥३२॥८६॥ इति रित्यादयः । बाहुलकाद् दीर्घः । सूरि-धु-३४१-५डित, विद्वान. सूनृत-न.-८६-शे. २)-क्ष्याण, शुभ. 5. अभिरूपशब्दः। द्र० कल्याणशब्दः । ___ * सुवति संदेहं मूरि. "भूसूकुशि''-(उणासूप-पु-३९७-हाण. ६९३) इति रिक् । -प्रहित, सूद । 'सूर्प'-.-१०१८-१५ ___ * सुन्वन्त्येनं इति सूपः “युसुरुतुच्युस्त्वादेरू 0 शूप', प्रस्फोटन । च्च” (उणां-२९७) इति पः, पुंस्ययं, क्लीबेऽपि सूर्पकर्ण --१२१८-(श. 1७६).6120. वैजयन्ती, यदाह - 'सूपोऽस्त्री प्रहितं सुदः' इति । ट्र० अनकपशब्दः । सूप-पु-७२३-२सोध्यो. (सूमि)-स्त्री-१४६४-सोनानी प्रतिमा. द्र० आरालिकशब्दः । द्र० अयःप्रतिमाशब्दः । ____ * सुनोत्यन्नं इति सूपः “युसुकु-" (उणा-२९७) (सूर्मी)-स्त्री-१४६४-सोदानी प्रतिभा. इति पः, ऊत्वं च । द्र० अयःप्रतिमाशब्दः । सूपकार-धु-७२३-२से यो. * सरति सूमिः "सः-रूच्चातः"-(उणा-६८९) ट्र० आरालिकशब्दः । इतिमिः, यां सूर्मी, शोभना ऊर्मिरस्या इति बा। * सूपं करोति इति सूपकारः । सूर्य-पु-९५-१२०, स्य'. सूर-धु-३८-श्रीथुनाय म. ना पिता. द्र० अंशुशब्दः । * तेजसा सूर इव इति सूरः । * सरति सुवति वा कर्मसु लोकानिति सूर्यः, सूर-धु-९६-सु. "कुप्यभिध'-|५।१॥३९॥ इत्यादिना कृन्निपातः, द्र० अंशुशब्दः । सूर एव वा सूर्यः मादित्वाद्यः * सूते तेज इति सूरः “ऋज्यजि-" (उणा सूर्यकान्त-पु-१०६७-भूयत मणि ३८८) इत्यादिना रूकू, तालव्यादिरित्यन्ये । द्र० दहनोपलशब्दः। सूरण-धु-१९८९-१२४. * सूर्यस्य कान्तो वल्लभः इति सूर्यकान्तः । द्र० अर्शीघ्नशब्दः । । सूय जानी-१०८३-यमुना नही. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy