SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः सूत सुहृद-:-७३०-भित्र. 0 (सूची),अगलिका । द्र. मित्रशब्दः। * सूचयति इति सूचिः स्त्रीलिङगः । * शोभनं हृदयमस्य सुहृत् , "सुहृदुहृद"- | (सूचि)-स्त्री-९११-सोय. ।।५३।१५७॥ इति हृदादेशः । 0 सूची, सेवनी । सुहृबल न.-७९० भित्रनुंस घर-यु-१२१८-(शे.-१७५)-साथी. सु-५-५-(प)-अनपाय शासनावना२ ट्र० अनेकपशब्दः । श६. SEL. विश्वमू. सूचिन--८८२-(शे.-११५)-greyal. सूकर--१२८७-भू. Dदुष्टमानिन । द्र० आम्वनिकशब्दः । सृचिसूत्र-न.-९११-सोयनो हो।. * मथने प्रेम ने इति मकरः, “मुषुषिभ्यां-" पिप्पलक। (उणा-४३६) इति करः ।। * सूचेः सूत्र इति मूचिसूत्रम । मुका-श्री ३११-(वि. 12)-भ, खास. सुची-श्री-९११-सोय. द पाशब्दः । [] (सूचि), सेवनी । सूक्ष्म-4.-१४२७ मारी. * मनयति इति सूचिः “स्वरेभ्यः इः' (रणा0 लक्षण, पलय । ६०६) ङ्यां सूची । मुच्यते इति सूक्ष्म “रकमग्रीष्म"-(उगा (सूची)-स्त्री-१००५-नानी मागणी ३४६) इति माधुः । मचि, अर्गलिका । सूक्ष्मदशिन्-.-३४४-- नीमुदिनाना. सूचीमुख न.-१.६५ - २. माग्रीमान । द्र० रत्नमुख्यान्दः । * सूक्ष्म पश्यतीत्येव शीरः इदि मदनी । * सूच्या इव भग्वमस्य इति सूचीभुवम् । सूक्ष्मनाम---२१०-(शे.-७3)-वि. सूच्यास्य-धु-१३००--3६२. द्र० अच्युतशब्दः। द्र० आखुशब्दः । सूचक-पु-३३०-सूत्रधार. * सूच्याकारमास्यमस्य इति सूच्यास्यः । सूत्राधार, (स्थापक), [बीजदशक शे.11 सूत-पु.-७६०-सारथी. * सचयनि भाविनमर्थ इति सूचकः, स्थाप द्र क्षत्तुशब्दः। कोऽपि । सुनोतीति सूतः, “सुसितनि-" (उणा-२०३) सूचक-पु-१२८०-(शे.1८1)-तरी. इति तो दीर्घत्वं च सुवतीति वा । द्र० अस्थिभुजशब्दः । सृत--७९४-माट यार. सूचक-५-३८०-दुगन, याडीया. - बन्दिन्, मङ्गलपाटक । द्र० कर्णेजपशब्दः। * सुनोति इति सूतः । * सुचयतीति सूचकः । सूत-५-८९८-क्षत्रिय पुरुष भने थामा श्रीथी सूचनकृत्-५-२५४-१५याने सूयवाना२. ઉત્પન્ન થયેલ. * सूचन करोति इति सूचनकृत् । * क्षत्रियात ब्राह्मण्यां जातः सबति प्रेत्यत्यश्वान सूचि-स्त्री-१००५-ना। AIDvital. इति सूतः। अ. ९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy