SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ सुशमन् * शोभनं व्रतमस्याः इति सुत्रता सुशीलेत्यर्थः । सुशर्मन्-५-८९-(शे.७) - १० अारना ते नाभ ના ગદેવતા. सुशीम - ५ - १३८५ - शीतण. द्र० जडशब्दः । * सुष्ठु श्यायते सुशीमः सुप्रीमोऽपि । सुषम-न.-१४४४-सुंदर, मनोहर द्र० अभिरामशब्दः । * सुष्ठु समं सुषम, शोभना समाऽत्रेति वा लक्षणया चारु "निदु: सुवेः समस्तेः - " || २|३| ५६|| इति षत्वम् । सुषमदुःषमा - स्त्री - १३० - त्रीलेखा, रझेडाडाडी સાગામ પ્રમાણ. * दुष्टाः समा अस्यां दुःषमा, सुषमा चासौ दुःषमाचमुषमदुःषमा, सुषमाऽनुभावबहुला, अलदुःषमानुभावेत्यर्थः, तदाख्यस्तृतीयोऽर ते द्वे सागरोपमकोटिकोट्यौ । (सुषमाशेषमा) - स्त्री - १२९ - पड़े मारे। ४ अ. डा. साग. प्रभाणु. एकान्तसुषमा । सुषमा - स्त्री - १२९ -श्रीलेखा 3 डी . सा. प्रभालु. सुषमा स्त्री - १५१२ - अत्यन्त शोला. * शोभाऽतिशयवती सुष्ठु समा सुषमा, “निदुःसुवेः-”||२|३|५६ ।। इति पत्त्रम् । 'सुषवी' - स्त्री - ११८८ - अरेली. द्र० कटिल्लकशब्दः । 'सुषि' - स्त्री - १३६३ - छिद्र. द्र० अन्तरशब्दः । 'सुषिम' - त्रि. - १३८५ - शीतस्पर्श, डु द्र० जडशब्दः । 'सुषिर' - न. - १३६३-छिद्र. द्र० अन्तरशब्दः । (सुषिर ) - स्त्री - २८७ - वासणी वगेरेवा. Jain Education International ७७६ शुषिर । सुषोम-५- १३८५ - (शे. १२६) - शीतल. द्र० जडशब्दः । सुषेण - ५ - २१९ - (शे. ७०)- विष्णु. अभिधानम्युत्पत्ति द्र० अच्युतशब्दः । सुष्ठु - अ. - १५३५- अतिशय. द्र० अतीवशब्दः । * शोभनं तिष्ठतीति सुष्ठु, "दुःस्वप - " ( उणा७३२ ) इति किदु:, भीरुष्ठानादित्वात् षत्वं यथा"सुष्ठु खल्विदमुच्यते" । सुष्ठु - अ.- १५४२- (शे. २०२ ) - सा. सुष्वाप - ५ - - ३१३ - ( शे.- ५०) - अधिनिद्रा. सुप्त, [सुखसुप्तिका शे. - ९०] । सुसंस्कृत - 1. -४९१ संस्थारित अन्न, व अन्न वगेरे. प्रयस्त । * सुष्ठु संस्कृत इति सुसंस्कृतम् । सु ( सम्पन्न ) - १. १९८३ - भसोलु. द्र० आवसितशब्दः । 'सुसवी' - स्त्री - १९८८-अनान, अरेली. द्र० कटिल्लक शब्दः । सुसीमा - स्त्री - ३९ - श्री पद्मग्रल स्वामी ल.नी भाता. * शोभना सीमा मर्यादा अस्याः इति मुसीमा । सुस्मिता - स्त्री - ५०७ -स्त्री. द्र० अलसेक्षणाशब्दः । * शोभन स्मितमस्याः इति सुस्मिता, अत्र शोभनत्वेन स्मितक्रिया विशेषिता । सुहस्तिन- ५ - ३४-मील हरापूर्वी. सुहित ५-४२६- तृत, धरायेस. द्र० आघातशब्दः । * सुष्ठु दधाति स्म इति सुहितः । सुहृद्-५-७१४-रान्नयना सातसंग पैडी त्रीनु संग. * सुहृद् मित्रम् । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy