SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोश: सागर-५-१०७३- समुद्र, हरियो, द्र० अकूपारशब्दः । * सगरपुत्राणामयं तैः खातत्वात् सागरः । सागरनेमी - स्त्री - ९३८ - पृथ्वी. द्र० अचलाशब्दः । * सागरः नेमिः अस्याः यौगिकत्वात् समुद्ररशना । (सागरमल ) - 1 - १०७७ - समुद्रण्. द्र० अब्धिकफशब्दः । सागरमेखला - स्त्री - ९३८ - पृथ्वी. ३० अचलाशब्दः । * सागरः मेखला अस्याःसा सागरमेखला यौगिकत्वात् समुद्रकाञ्चिः । सागराम्बरा स्त्री- ९३८-५१. सा सागरनेमी द्र० अचलाशब्दः । * सागरः अम्बरं यस्याः सा सागराम्बरा यौगिकत्वात् समुद्रवसना | सांख्य-५-८६२ - सांख्य शास्त्रगुनार कापिल | * पञ्चविंशतेस्तत्वानां सख्यानं संख्या. तदधिकृत्य कृतं शास्त्र इति माख्यं तद्वेत्ति अधीते वामाङ्ख्यः । साचि स्त्री- १५१५-वां, तिरछु. तिर्यच । * सचते इति साचिः स्त्रलिङ्गः, “कमिव मे"( उणा - ६१८ ) इति बहुवचनात् णिदिः साचीत्यव्ययमपि । साचि - अ. - १५३४- वां तिरछ तिरस् । * सचते इति साचि “कमित्रमि " - ( उणा - ६१८) इति बहुवचनात् णिदिः यथा"साचि लोचनयुगं रमयन्ती" | मात - न.-१३७०-सुम. ॐ० निवृतिशब्दः । * सन्वते इति सात "आः स्वनिसनिजनः " ||४|२|६ ० || इत्यात्वम् । Jain Education International ७५९ सातवाहन-५ - ७१२ -साविवाहन राज्य [] हाल, [सालवाहन शि ११ ] | * सात दत्तसुखं वाहनमस्य इति सातवाहनः, सालवाहनोऽपि । सातिसार - ५ - ४६०-अतिसार रोग. सादिन [] अतिसारकिन, [अतीसारकिन् शि. 33] | * सह अतिसारेण वर्तते इति सादिमारः । सातीन - ११७१- (शि. १०६)- वटाणा. इ० कलाशब्दः । सात्त्विक-५-२११ श्री. द्र० अजशब्दः । * सत्त्वानि प्रयोजन अस्य इति सात्त्विकः । सात्विक -५ - २८३-५४ निय. सात्विक (१.) -५-२९५- नवरसोन पेडीले સાત્વિકભાવ. द्र० अवमाशब्दः । * सदनं इति सादः । सादिन - ५ - ७६१-घोडेसनार. द्र० अश्वारोहशब्दः | * सीदति इति सादी । सादिन - ५-७६२- हाथीपर मेनार द्र० निषादिनशब्दः । * सीदत्यस्मिन् मन इति व्युत्पत्तेः सत्त्वगुणोत्क पत् साधुत्वाच्च प्राणात्मकं वस्तु सत्वं तत्र भवाः सात्विकाः । सात्वत-५-२२४- महेव द्र० अच्युताग्रजशब्दः । * सत्वतोऽपत्यं तत्र भवो वा सात्वतः “उत्सादेरन्”– ||६|१|१९|| इत्यञ् । सात्वती - स्त्री - २८५ - लियो प्रार साद - ५ - ३१२ मननी पीडा, गेह. For Private & Personal Use Only 2 www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy