SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ सादिन ७६० अभिधानव्युत्पत्ति * सीदति इति सादी। सादिन्-.-७६०-(शि.१५)-सारथी द्र० क्षत्तशब्दः। साधारण-पु-१४६१-तुल्य, समान. द्र० तुल्यशब्दः। * समानमाधारणमस्य इति साधारणः । साधारण-न.-१४७२-सामान्य. सामान्य । * समानमाधारणमस्य इति साधारणम् । साधारणस्त्री-स्त्री-५३२-वेश्या. द्र० गणिकाशब्दः । * साधारणा चासो स्वीच इनि माधारणस्त्री। साधारणी-स्त्री-१००५-याची. द्र० अङ्कुटशब्दः । * साधरयन्ति अनया साधारणी । साधित-धु-४४६-६येो . ० दण्डित, दापित । * साध्यते स्म इति साधितः । साधु-५-७६-मुनि, निय. द्र० अनगारशब्दः । ** उत्तमनमादिभिगुणविशेष वितारमा सानोति इति साधुः, सम्यग्दर्शनादिभिः परमं पदं साधयतीति वा "कृवापाजिस्वदिसादि-" (उणा-१) इत्युण् । साधु-.-३७९-सान सभ्य, सज्जन, आर्य । * साधयति कार्यागीति साधुः "कवापाजि ." (उणा-१) इति उण् । साधु-५-१४४५-४२. द्र. अभिरामशब्दः। * सोध्नोति इति साधुः "कृवापाजि-" ( -१) इत्युण् । साधुवाहिन्-पु-१२३५-सुशिक्षित घोडे.. विनीत । * साधु बहति इति साधुवाही, “साधौ-" ॥५॥१४१५५॥ इति णिन् । साध्य-पु.-८९-(२.४)-हेप. द्र० अनिमिषशब्दः । साध्य-पु-८९-(शे.७)-गवता, ते ५२५॥रे होय छे. साध्वस--.-३०१-लय. द्र० आतङ्कशब्दः । * साधूनस्यति इति साध्वसम् । साध्वी-स्त्री- ५२८-पतित्रता स्त्री. द्रः एकपत्नीशब्दः । * साप्नोति पतिसेवां इति साध्वी । सानु---.-१०३५-शि५२, टोय. - स्नु, प्रस्थ । * सनति मृगादीन् सुनोति मुख वा इति सानुः, 'कृवापाजि-" (उणा-१) इति उप पुक्लीबलिङ्गः । सानुमत्-५-१०२७-५वत. ट्र० अचलशब्दः । * सानूनि सन्त्यस्य इति मानमान् । सान्तपन--.-८४२-विशेष. D कृच्छ्र । * सन्तपने भवं इति सान्तपनं यत् स्मृति:'व्यहं सायं व्यहं प्रातः, व्यहमद्यादयाचितम् । व्यहंपरच नानीयात्, कृच्छ सान्तपने स्मृतम् ।" सान्त्व-.-२६६-अत्यन्त मधु२ . [] सुमधुर । * मान्यतेऽनेन इति सान्त्वम् । सान्त्वन-.-७३६-प्रियवयनाहिथी सभालवी કાર્ય સાધવું તે. (ચાર ઉપાય પૈકી પ્રથમ ઉપાય). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy