SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ सहाय अभिधानव्युत्पत्ति सहाय-पु.-४९६-सेवा. द्र० अनुचरशब्दः। * सह अयते इति सहायः । सहाय-५-७३०-(शि.१३)-भित्र मा . द्र० मित्रशब्दः । सहायता-स्त्री १४२२-सहाय-भित्राना समल. * सहायानां समूहः इति सहायता । सहिष्णु-५-३९०-सहनशीब, क्षमावानू. द्र० क्षन्तृशब्दः । * सहेः शीलाद्यथ इजौ इति सहिष्णुः । सहृदय-पु-३४५-भयाण, प्रशस्तयित्तवाणी. - चिद्रूप, हृदयालु । * सह हृदयेन मनसा न तु वक्षसा वर्तते इति । सहृदयः । सहोदर-पु-५५८-संगाला. द्र०-भ्रातृशब्दः। * सह तुल्यमुदरमस्य इति सहोदरः । सह्य-न.-४७४-माशय. द्र० अनामयशब्दः। * सह्यते इति सह्य "शकितकि"-॥५॥१॥२९॥इति यः । सा-स्त्री-२२६-सभी. द्र० आशब्दः । * स्यति दारिद्रयं इति सा । सांयात्रिक-धु-८७५-१लागवडे पा२४२ ना२, વહાણવટીઓ. [0 पोतवणिज । * समुदितानां यात्रा सं यात्रा सा प्रयोजनमस्य इति सांयात्रिकः । सांयुगीन-पु-७९३-युमा रात. . * संयुगे साधुः इति सांयुगीनः "प्रतिजनादेरीन" ||१११२०॥ सांवत्सर-धु-४८२--योतिषी द्र० आदेशिन्शब्दः । * संवत्सरः कालोपलक्षणं तं वेत्ति इति सांवत्सरः । सांवत्सररथ-y-९८-(शे.५) सूर्य'. द्र० अंशुद्धः । सांशयिक-५-४४५--(शि.31)-वडमी. । संशयालु, मंशयित । सांसृष्टिक-1-१६२-(शि. १२)-ता४ि ३१. 0 सांदृष्टिक । साकम्-अ.--१५२७ - सायं. द्र० अमाशब्दः । * वस्यति इति साः विच , त कामयते इति साकम् , विचू । साकल्यवचन्-.-८३९-अथनी साथी मत સુધીની આવૃત્તિ. पारायण । * साकल्यन कास्न्यन वचनमध्ययन इति साकल्यवचनम् । साकेत-न.-९७५-अयोध्या 0 कोसला, (कोशला', अयोध्या । * सा लक्ष्मीः कं सुख ताभ्यामितं साकेतम् । साक्षिन्-धु-८८२-साक्षा. । स्थेय, [मध्यस्थ, प्राश्निक शे.१५४] । * साक्षात् दृष्टा इति साक्षी, 'साक्षात् दृष्टा-" ॥७१९।११७|| इतीन्, “प्रायोऽव्ययस्य"-- ॥७॥४॥६५॥ इत्यन्त्यस्वरादिलोपः। साखि--९५९-तुरतान. 0 तुरुष्क। * शाखन्ति इति साखयः पृषोदरादित्वाद् दन्त्यादिः। सागर-'-५०-गोवाशीना त्रनिगवान. * गाम्भीर्येण सागर इव सागरः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy