SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ सम्बाध अभिधानव्युत्पत्ति सम्बाध-:-१५०४-गीरही. संकट । * सम्बाध्यतंऽनेनेति सम्बाधः । सम्बोधन-1 --२६१-पीजन मासावत. आमन्त्रण । * सम्बोध्यतेऽनेनेति सम्बोधनम् । सम्भव--२६-(शि.२)-त्रा तय ४२ भगवान ] शंभव। सम्भाप-५-२७४-पातयीत रवी ते. [] आपृच्छा , आलाप । * संभापण संभाषः । सम्भूतविजय-पु-३३-याथा श्रुत असा मा. * सम्भूतो रागादिविजयोऽस्येति सम्भूतविजयः । (सम्भृत)-.-११०७--(शे. १७1)-वायु, . द्र: अनिलशब्दः । सम्भेद-पु-१०८६-(शे. १९८)-हीने संगम. O [सिन्धुसङ्गम शे.१६८] । सम्बंग यु-',३७-ौथुन, भ31. द्र० कामकेलीशब्दः । * संभुज्यते मुखमप्रति सम्भागः । सम्भ्रम-धु-३२२-ता, भ्रान्ति. द्र० आवेगशब्दः। * संभ्रमण सम्भ्रमः । सम्मद-पु-३१६--मननी प्रसन्नता. द्र० आनन्दशब्दः । ** संमदनं सम्मदः। सम्मद-धु-७९७-यु६३७. द्र० अनीकशब्दः । * समृद्नन्त्यत्रेति सम्मदः। सम्माजक-धु-३६३-(शि.२४) साई ४२ना२, २. 1 खलप, बहुकर। सम्मानी-स्त्री-१०१६-सावी, द्र० बहुकरीशब्दः । * संमृज्यतेऽनया इति सम्माजनी । सम्मुखीन-५---१४३७ -सामे सावना२, साम॥२. - अभिमुन्य । संमुख दृश्यतेऽस्मिन् समुखीनमादादि अन्यत्र पचारात् यथा-समुखांनो जयो रन्ध्रप्रहारिणामिति “यथा मुग्वस मुग्वादीनस्तद् दृश्यतेऽस्मिन" ॥७।१।९३।। इति साधुः । सम्मूच्छंज- --(२५. व.) १२०१-२५५ पन्न થનાર તૃણ વગેરે. * समूछनात जायन्ते इति समूच्छंजाः, भूच्छत्राद्याः । सम्मूच्र्छन---.-१५.१७ - १२३ व्या५ ते. र अभिव्याप्ति । सम्मूर्छ नोभत्र-पु. १३५६-२१५५- य.२. सम्मृष्ट-न.-४१४--साई रे. शोधित । * समृज्यते स्म हाते संमृष्ट बालमक्षिकादिरहितम् । सम्यच---२६४-सत्य. द्र० ऋतशब्दः । समञ्चति इति सम्यक, स्विपि “सहसमः संधिसमी" ।।३।२।१२३।। इति सम्यादेशः । सम्राज -६९०-३४वती , सूयय ४२ना? 14. __* सम्घग राजते इति सम्राट् “सम्राट" ॥१॥ ३।१६।। इति साधुः । सर-पु-१३८८-मारस, पार 0 लवण, सर्वरस । * सरत्यनेन इति सरः “पुनाम्नि यः” ॥५॥ सर-न.-४०४-(शे.100)-. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy