SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७४९ सम्बाकृत समूहनी-भी-१०१६-सावरणी. * नित्यप्रवृत्तत्वेन ध्यायमानत्वात् सम्पतिः । - शोधनी, संमार्जनी, बहुकरी, वध'नी, सम्प्रति-अ.--१५३८-हास, भ. [पवनी शि.८५] । - साम्प्रतम् , अधुना, इदानीं, एतर्हि । ___ * समूद्यते रजोऽनया इति समूहनी। * संप्रथते सांप्रति “प्रथेलक् च वा"-(उणा(समृद्ध)--३५७-धनाय, सुनी ६४७) इति तिः, संभूतिरिदानी इति वा, "तिष्ठन्विद्र. इभ्यशब्दः । त्यादयः" ||३।१३६॥ इति साधुः, यथासमोलक-न.-१०४१-(शे. 180) सौ. "सांप्रत्यसाम्प्रतं वक्तुम्" । द्र० गण्डूपदभवशब्दः। सम्प्रदाय-धु-८०--शुरु ५२५रागत उपदेश. सम्पत्ति-स्त्री-३५७-५६, वैभव, 1 पारम्पय', आम्नाय, गुरुक्रम । द्र० ऋद्धिशब्दः। * सम्यक् प्रदीयते इति सम्प्रदायः । * संपदनं संपत्तिः । सम्प्रधारणा-स्त्री-१३७४-योज्यायोयनी परीक्षा. सम्पद्-स्त्री-३५७ सपा, वैभव. 0 समर्थन । द्र० ऋद्धिशब्दः । * सांप्रधार्यते भ्रष्टं स्वरूपमाणद्यतेऽनया * संपदनं संपत्। प्रधारणा, युक्ताऽयुक्तपरीक्षा । सम्पराय---.-७९८-युद्ध, 15. सम्प्रयोग--५३७-ौथुन, आम,131. द्र० अनीकशक्षः। द्र० कामकेलिशब्दः । * सम्परैति मृत्युरवेति सम्परायः, पुक्लीबलिङ्गः। संप्रयोजनं सम्प्रयोगः । (सम्पा)-स्त्री-११०४-वीil. सम्प्रहार--७९६-यु, सा. द्र० अचिरप्रभाशब्दः। द्र० अनीकशब्दः। 'सम्पाक'-y-११४०-गरमागी. * सम्प्रहरन्तेऽन्योन्यं अन्यत्र सग्रहारः । द. आरग्वधशब्दः। सम्प्रेष-यु-१५२०-माज', आदेश, भ. सम्पातपाटव-1.-१४७०-७सांग, अशी [] नियोग, विथि । गुढी ५७g. * संप्रेषण सम्प्रेषः। 1 झम्पा, [झम्प शि.13२] । सम्फाल-पु-१२७७-यटी. * संपातने पाटवं सम्पातपाटवम् । द्र० अविशब्दः। सम्पुट-५-१०१५-हामी . * सफलतीति फाल:, ज्वलादित्वात् णः। । समुद्ग, [पुट शि८८] सम्फुल्ल-न.-११२८-माने पु०५. * सम्पुटयते प्रलेयते इति सम्पुटो, भूषणाद्या द्र० उठ्वसितशब्दः । वपनम् , पुटोऽपि । * सम्फुल्लतीति सम्फुल्लम् । सम्पृक्त-५-१४६९-मिश्रित, येस. सम्फेट-पु.-७९९-(शि.७०)-यु, १७. - करम्ब, कबर, मिश्र, खचित । द्र० अनीकशब्दः। * संपृच्यते इति सम्पृक्तः । 'सम्बाकृत'-.-९६८-मेवार पेठेत. सम्प्रति-धु-५३-15 उत्स.न. २४मा तीय ४२. । द्र० द्विगुणाकृतशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy