SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७५१ सरीसप ... .... द्र० ऊधर-यशब्दः । मरक-.--.-९०६--भहित वा पात्र. द्र० अनुतषणशब्दः । * सरन्त्यनेन इति सरकः "दकन" (टणा-२१) । इत्यकः पुक्लीवलिङ्गः । सरघा-स्त्री-१२१३-मधमामा. क्षुद्रा, मधुमक्षिका । * मरति इति सरवा "सर्ते रघः''--(उगा - १११) । मरति घातयति वा, पृषोदरादित्वात् । सरट-पु-१२९०-४ा. द्र० कृकलामशब्दः । ** मरति इति सरटः “दियवि"-(उणा १४२) इत्यटः । मरण-न...१०३८ -बोटाना मेस. [] सिंहान, धूत', मण्डू । मगत्यनेन इति मरणम् । मरणि-श्री-९८३-भाग', २२ते.. द्र० अध्वन्शब्दः । * सरन्ति अस्यां इति मरणिः स्त्रीलिङ्गः "हम"(उणा-६३८) इत्यणिः ।। 'मरणी'-स्त्री-९८३ भाग. द्र. अध्वन्शब्दः । सग्मा-स्त्री-१२८१-देवतरी. 19 गुनी, [देवशुनी शि.११3] । ॐ मरति इति सरमा, “मृप्रथि"-(उगा-३४७) इत्यमः । मग्ल-धु-३७६-२, २यित्तागो. दक्षिण, उद्धार । * सरति इति सरलः “मृदिकन्दि"-(गा४६५) इत्यलः । सरलद्रव-५-६४८-शुगणना धूप. टे० पायमशब्दः । * सरलस्य देवदाम्मेदस्य द्रवो निर्यासः सरलद्रवः । सरस---१०९४-तणाव. द्र० कासारशब्दः । सरसी-स्त्री-१.९४-ताव. ट्र० कामाशब्दः । (सरसीरुह)--.--११६३--भा. द्र. अरविन्दशब्दः । सरस्वत-पु-१८७३--समुद्र, दिगो द० अपारशब्दः । * सगंमि जलप्रमरणानि सन्त्यस्य इति सरस्वान । सरस्वत्-१०९१-मोटी नही द्र० उभ्यशब्दः । * मरः प्रसरणमस्त्यस्य इति सरस्वान् । सरस्वती-स्त्री-२४१-वाली, सरवतीक्षा द्र० गीर्वाणीशब्दः । * सरः प्रसरणमस्त्यस्याः नि सरस्वती, मगे जानं विद्यतेऽस्यां इति वा । सरस्वती-सी-१०८०--नही. दु. आपगाशब्दः । * सरः प्रसरणामस्याः इति सरस्वती । सरि-स्त्री-१०९६-७२रा. द्र० उत्मशब्दः । * सरनि इति मरिः स्त्रीलिङ्गः, “स्वरेभ्य इ:" (उणा-~६०६)। मरित्-स्त्री...१८८०- ८० आपगाशब्दः । * मरने इति मरित स्त्रीलिङ्गः "हमुमहि' (उणा८८७) इति इत् । सरिट्टरा-स्त्री-१०८२- गाही. द्र, ऋपिकुल्याशब्दः । १सरितां वरा इति मग्दिवग । मरीमृप---y१३०३.स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy