SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ दशकण्ठ अभिधानव्युत्पत्ति(दशकण्ठ)-धु-७०६-२०१९ धर्म मेघेति च क्रमात् ॥' द्र० दशकन्धरशब्दः । दशमिन्-'-३४०-मति ५२31. दशकन्धर-धु-७०६-रावण . ज्यायम् , वर्षी यस् , [जरत्तर, दशमीस्थ 0 पौलस्त्य, रावण, रक्षईश, लकेश, | शि. २] । (राक्षसेश, लङ्कापति, दशास्य, दशशिरसू दशकण्ठ) । * दशमोऽवस्था विशेषोऽस्ति अस्य दशमी । ___* दश कन्धरा अस्य दशकं धरः । 'पूरणाद् वयसि ।।७।२।६२॥ इतीन् । दशमीस्थ दशन--८७३-६श. इत्यपि । यदाह भागुरिः** एको दशभिगुणितो दश्यन्ते दश । 'लूपूयु' "इण्टो वयो दशोपेतः, पञ्चमी सप्तमीतिच । (उणा-९०१) इति किदन् । प्रवयाः दशमीस्थः स्यात् ।" इति । दशन--५८४-६id. दशमीस्थ -४-३४०-(शि. २१)-अति ५२.. द्र० खादनशब्दः । द्र. ज्यायमशब्दः । * दश्यन्तेऽमीभिर्दशनाः । 'दशनाऽवाद' ** दशमोऽवस्थाविशेषोऽस्ति अस्य दशमी । (४।२।५४) इत्यनटि निपात्यते । 'पूरणाद् वयसि' ।७।२।६२॥ इतीन् । दशमीस्थ इत्यपि । यदाह भागुरिःदशन-10-७६६-(शि. ६६)-क्य, उरश्छदशब्दः । “इष्टो वयो दशोपेतः, पञ्चमी सप्तमीतिच । प्रवयाः दशनोच्छिष्ट-५८१-(शे. १२२)-डा. दशमीस्थः स्यात् । " इति । द्र० अधरशब्दः । (दशरथ)-पु-१९-(प.)-२मना पिता. दशपारमिताधर-५-२३३-४६, सुत. द्र० ज्यायसूशब्दः । द्र० अद्वयशब्दः । दशवाजिन्-पु-१०४-यन्द्रमा. * दश पारमिताः-प्रज्ञाद्या धारयति दशपार ट्र० अत्रिदृग्जशब्दः । मिताधरः । यद् व्याडि:- “प्रज्ञा पारमिता तारा, * दशसंख्याः श्वेताश्च वाजिनो यस्य स तथा वृन्दा च जिनशक्तयः, मारीची चतुदुर्वासा, मारीचा दशवाजी, दशाश्वः । यदाह व्याडि:वज्रकाल्यपि ॥१॥ "अश्वास्तु दश चन्द्रस्य, यजुश्चन्द्रमना वृषः । दशबल-धु-२३४-मुर, सुगत. सप्तधातुहयो वाजी, हसो व्योममृगो नरः॥१॥ द्र० अद्वयशब्दः । अर्वा चाथ चन्द्रमनः, स्थानेऽस्ति त्रिघनाः क्वचित् । * दश बलानि-दान-शील-क्षान्ति-वीर्य-ध्यान सप्तधातोः पुनः स्थाने, सहरुण्योऽस्ति कुत्रचित् ॥२॥ शान्ति--बलोपाय-प्रणिधान-ज्ञान-लक्षणान्यस्य दशबलः । (दशशतरश्मि)--९५-सूर्य. दशबाहु-धु-२००-(शे. ४3)-२४२. द्र० अंशुशब्दः । ट्र० अट्टहासिन्शब्दः । (दशशिरस)--७०६--रावा. दशभूमिग-धु-२३३-सुगत, सुहे. द्र० दशकन्धरशब्दः । द्र० अद्वयशब्दः। * दश शिरांसि अस्य दशशिराः । * दश भूमीगच्छति दशभूमिगः । दशा-श्री-५६५-क्य, भ२. - वयसू , प्राय । 'भूमयस्तु प्रमुदिता, विमला च प्रभाकरी। अचिष्मती * बाल्यादीनि दश्यन्ते दशाः । सुदुर्जयाऽभिमुखी च दुरङ्गमा ॥ अचला साधुमती च स्त्रीलिङ्गः । स्थादित्वात् कः । यद् व्याडि: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy