SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः दाक्षाय्य दशा-पु-श्री-(. प.)-६६७-वस्त्रनी शीमा. ] (उणा-८०१)। इति युः । 0वति', वस्ति । दस-(द्वि.व.)-पु-१८२-२वगना से वैद्य, ** दश्यन्ते दशाः । पुस्त्रीलिङ्गः बहुवचनान्तश्च । द्र० अब्धिजशब्दः । दशा-धुत्री-१३७७-अवस्था. * दस्यतो हरतो रोगान दस्रौ । 'भीवृधि-' 0 अवस्था, स्थिति । उणा-३८७) । इति रः । * दश्यतेऽनया दशा, स्थादित्वात् कः । दुरदेवता स्त्री-१०८-अश्विनी नक्षत्र दशाकर्ष-५-६८७-दीवा. द्र० अश्वकिनीशब्दः । P० कज्जलध्वजशब्दः । * दस्रो देवताऽस्य दस्रदेवता । *दशां-वर्तिमाकर्षति दशाकर्षः । दहन--१०९९-मनि. दशाह ---२३३-४६, सुगत. ट्र० अग्निशब्दः । ट्र० अद्वयशब्दः । * दहति दहनः । * दश भूमीब लानि पारमिता वा अर्हति दशाहः।। दहनकेतन-न०-११०३-धूमा.. दशावतार-५-२१२-(शे. ११)-वि. ट्र० अग्निवाहशब्दः । ट्र. अच्युतशब्दः । दशाव्यय--२००-(शे०४७)-२४२. * दहनस्य केतन ध्वजा दहनकेतनः । ट्र० अट्टहासिन्शब्दः । दहनापल-५-१०६७- सूयन्त भलि. (दशाश्व)-''-१०४-यन्द्र. - सूर्यकान्त, सूर्यमणि, सूर्याश्मन् । द्र० अत्रिहग्जशब्दः । * दहनजननोपलः दहनोपलः । * दशसख्या अश्वा अस्य दशाश्वः । दाक्षायण-पु-१०४४(शे०-१९३) सोनु. दशास्य-५-७०६-शव. द्र० अर्जुनशब्दः । ट्र० दशकन्धरशब्दः । दाक्षायणी-(२५. व.)-२-११५-२७ नक्षत्रो. * दश आस्यानि अस्य दशास्यः । शशिप्रिया । दशेन्धन-धु-६८७-बी. * दक्षोऽय्यते पितृतया आभिरिति अनटि द्व० कज्जलध्वजशब्दः । प्रज्ञाद्यणि डयां 'पूर्वपदस्थ'-( २।३।६४ ) इति णत्वे * दशा एव इन्धनमस्य दशेन्धनः । च दाक्षायण्यः । दक्षस्यापत्यानि इति अनन्तादाय दशेरक-पु-(24. 4.)-९५७-भारवा देश. नणि दाक्षायण्य इति अमरटीका तत्र च स्त्रीणां मरु । युवसंज्ञाया अभावादायनण् चिन्त्यः । ___ * दशन्ति दशेराः । 'कुगुपति'-(उणा-४३१) दाक्षायणी-स्त्री-२०५-(शि.-१५ - पावती. इति केरः, के दशेरकाः । द्र० अद्रिजाशब्दः । दस्यु-पु-३८१-योर (दाक्षायणीश) पु-१०४-१ ४२, द्र० एकागारिक शब्दः । 5. अट्टहासिन्शब्दः । * दसति-उपक्षणोति दस्युः। 'यजिशुन्धिदहि' दाक्षाय्य--१३३५-गाय. (उणा-८०१) इति युः । द्र० गृध्रशब्दः । दस्यु-पु-७२९-शत्रु. द्र० अभिमातिशब्दः । * दक्ष्यते दाक्षाय्यः । श्रुदक्षिगृहि ' (उणा___ * दस्यते-उपक्षीयते दस्युः । 'यजिशुन्धि-' ३७३) इति आय्यः । दाक्षाय्य एव दाक्षाय्यः अ. ४३ प्रज्ञादित्वादण् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy