SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः दवीयम् * दृश्यते याज्ञिकैदशः । दृश्यते । ___ * दल्यते दलिकम् । 'क्रीकलि'-(उणा-३८)। चन्द्रोऽस्मिन्निति वा विपरीतलक्षणया । इतिकः। दर्श--८२३-४१६५ पक्षनेते थतो यज्ञ. दलित-१०-११२८-भाने (५०५). 0 (आमावास्य)। द्र० उच्छ्वसितशब्दः । * कृष्णपक्षान्ते यज्ञः दश भवत्वाद् दर्शः ___ * दलति स्म दलितम् । आमावस्य इत्यर्थः । (दली)-२त्री-९७०-भाटीनु - दर्शन-10-५७५-मांभ, नेत्र. ट्र० दलिशब्दः । द्र० अक्षिशब्दः । दल्मिन्-धु-१७२-न्द्र. * दृश्यते दशनम् । द्र० अच्युताग्रजशब्दः । दशन-न०-५७७-ने ते. * दलति गिरीन् दल्मिः । 'नीसा वृयुशवलि. द्र० अवलोकनशब्दः । दलिभ्यो मिः' (उगा-६८७) । इति मिः । ** दृश्यते दशनम् । दव-५-११०१-वानल. दर्शयामिनी-स्त्री-१४३-अभासनी रात. दाव, वनवति । C तमिस्रा । * दुनोति वन्यान् दवः । अचू । * दर्शोऽमावस्या तस्य यामिनी । दव-धु-११११-वन, स. दर्शित न०-१४७८ --तावे, प्रगट ४२॥ये. द्र० अटवीशब्द: । । प्रकाशित, आविस्कृत, प्रकटित, प्रादुष्कृत * दुनोति दवः । शि. १३२] । दाव-पु-११११-वन, स. * दर्य ते स्म दशितम् । ट्र० अटवीशब्दः । दल-पु-10-११२३-पत्र, पा . ** दुनोति दवः । द्र० छदशब्दः । दाव-पु-११०१-हावान. * दलति । विशीर्यते दलम् । द्र० दवशब्दः । दल-१०-१४३४-४४, ओ. * दुनोति वन्यान् दवः, 'वा ज्वलादि'-1५।१ द्र० अर्धटुशब्दः । ।६२॥ इति णे दावः । दलस्नसा-स्त्री-११२४-५६ानी नस. दविष्ठ-1०-१४५२-२मत्यन्त दू२. - अतिदूर, दवीयस् । 0 मढि । * अतिशयेन दूर दविष्ठम्, दवीयः, 'गुणा* दलस्य-पत्रस्य स्नसा दलस्नसा । गाद्-' ।७।३।९।। इति इष्ठे ईयसौ च 'स्थूलद्र'दलि-स्त्री-९७०-भाटी ।७।४।४३॥ इति रलोपः । 0 लोष्टु, लोप्टु दली, लेष्टु । दलयति दलिः । स्त्रीलिङ्गः । 'स्वरेभ्य इ:' । दवीयम्र-१०-१४५२-अत्यन्त ६२. 0 अतिदुर, दवीयस् । (उणा-६०६)। * अतिशयेन दूर दविष्ठम् दवीयः । 'गुणाङ्गाद'दलिक-10-११२२-४:०४ वा. ।७।३।९॥ इति इष्ठे ईयसौ च 'स्थूलदुर-' ।७।४। 0 काष्ट, दारु । ।४३॥ इति रलोपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy