SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ समुच्छ्य अभिधानव्युत्पत्ति1 समाहार। * समुदन्ति आदी भवन्ति वर्षाकालनद्योऽस्मात् * समुच्चयन समुच्चयः । इति समुद्रः, "ऋज़्यजि"-(उणा-३८८) इति किदः, समुच्छ्रय-पु-१४३१-6 या. सह मुद्रया मर्यादया वर्तते वा । शेषश्चात्र "समुद्रत महाकच्छो दारदो धरणीप्लवः। महीप्रावार उर्वङ्ग0 आरोह, उत्सेध, उदय, उच्छाय, उच्छ्र य । स्तिमिकोशो महाशयः॥" * समुच्छ्य ण समुच्छयः, “उदः श्रेः" ॥५॥ (समुद्र)-पु-८७४-६शश प्रभार सध्या. ३१५३॥ इति विकल्पेनाल् । समुत्त-पु-१४९२-मा. (समुद्रकाञ्चि)-श्री-९३८-५२वी. द्र० अचलाशब्दः । द्र० आशब्दः। * समुन्नतीति समुत्तः , ऋहीछा-" ||४|| समुद्रदयिता-१०८०-ra. ७६॥ इति क्तस्य वा नत्वम् । द्र० आपगाशब्दः । समुत्पिज-धु-३६६-मति व्यास * समुद्रस्य दयिता समुद्रदयिता । समुद्रनवनीत-.-८९-शि.७)--भृत. उत्पिञ्जल, पिञ्जल । द्र, अमृतशब्दः । * समुत्पिञ्जयतीति समुत्यिजः । समुद्रनवनीत-न.-१०५-(शि.८)यन्द्रमा. समुदय-{-७९८-युद्ध, ई. ट्र. अत्रिग्जशब्दः । द्र० अनीकशब्दः । (समुद्ररशना)--टी-९३८--वी. * समुद्यन्त्यतिसमुदयः । द्र० अचलाशब्दः। समुदय--१४११-समूह, समुहाय. (समुद्रवसना)-स्त्री-९३८-. द्र० उत्करशब्दः। * समुदयनं समुदयः, इणोडल । ट्र० अचलाशब्दः। समुद्रविजय-धु-३८- नेमिनाथ भावना समुदाय-५-७९८-यु, 8. पिता, द्र० अनीकशब्दः। * समुदयन्ते मिलन्त्यति समुदायः । * गाम्भीर्यण समुद्रस्यापि विजेता समुद्रविजयः । समुदाय--१४११-समूह, समुदाय. समुपजोष-न.-१५२८-(शि. १३७)-मान थी, द्र. उत्तरशब्दः। सुशीथी. * 'अयि गतौ' इत्यस्य समुदयनं समुदायः,घ । दिष्ट्या। समुद्ग-पु-१०१५- हामी. समूर-धु-१२९४-मेत ९२६. - सम्पुट, [पुटशि.८८] । * समूयते इति समूरः "खुरक्षुर-" (उणा-- * समुज्यते इति समुद्गः । धनि न्यक्वादित्वात् । ३९६) इति निपात्यते । निपात्यते, समुद्गच्छतीति वा "क्वचित्" ॥५।१।१७१॥ 'समूरु'-पु-१२९४-३ गत २४. इतिडः। समूह-धु-१४११-समुदाय, दरसो. समुद्र-५-१०७३-श्यो. ट्र० उत्करशब्दः । द्र० अकूपारशब्दः । * समूह्यते ढोक्यते इति समूहः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy