SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७४७ समुच्चय समाहार-५-१५२४-समुहाय. * समिथ्यते वह्निग्नया इति समित, संपदा- समुच्चय । दित्वात् विवप। * समाहरणं समाहारः, अनेकस्य एकत्र अध्यावापः समिर-५-११०६--पन, वायु. समाहृति-स्त्री-२५०-साथ विशेषना साद द्र. अहिकान्तशब्दः। ] संग्रह। * समति समिर: इणधागन्यां वा” (उणा - * समाहियन्तऽनया इति समाइतिः । ___३८९) इतिकिदरः । समाय-.-४८८-प्राधित, को३ ने समिर -५-२०० (श. ४६) ।'. वात. ट्र० अट्टहासिनशब्दः। प्राणियत । समीक-.-७९८-यु, 15. * संघर्षणाऽऽड्यन्वति समाह्वयः, "हासमाह्वया"... द्र. अनीशब्दः । ॥५।३।४१।। इत्याटि निपात्यते । * समीयतेऽयति समीकं "सणीकास्तिक" समाय-५-७९७-यु६, 4312. (उगा--,०) इति के निपात्यते। द्र० अनीकशब्दः । समीचीन-न.-२६४-२६५. सान्यु * संपृच्छन्त्यत्राद्वयं नामाऽति समाह्वयः । द्र० ऋतशब्दः। समित्-स्त्री-७९७-युद्ध, आई. * सम्यगेव समीचीनम् “अदिकास्त्रयां वाञ्चः' द्र० अनीकशब्दः । ॥७१।१०७।। इति ईनः । * संयन्ति मङ्गच्छन्तेऽत्र समित् 'ऋत्सम्पदादि " समीप-न, १४५०-पास, dials. ॥५॥३।११४॥ इति क्विम् । द्र० अन्तिकशब्दः । समिता-स्त्री-४०२-धनोट. * संगता आपोऽवेत्युपचारात् सर्मपम्, "य] गोधूमचूर्ण । न्तरनवोपसर्गाद्-" ।।३।२।१०९॥ इत्यप ईम् । * समीक्रियते समिता। समीर-पु-११०६-वायु, पवन. समिति-स्त्री-४८१-सामा. द्र० अनिलशब्दः । द्र० आस्थाशब्दः। * समीर यतीति समीरः । * संयन्त्यस्यां समितिः, श्वादित्वात् क्तिः । समीरण-पु-११०६-वायु, १t. समिति-स्त्री-७९८-युद्ध, ५. द्र० अनिलशब्दः । द्र० अनीकशब्दः । * संयन्त्यस्यां इति समितिः श्रादित्वात् क्तिः । समीरयताति समारणः । समितिञ्जय-५-२१९-(शे.७०)-वि, ना२६५९१. समुख-.-३४६-सामा शा. द्र० अच्युतशब्दः। 0 वाग्मिन्, वाचोक्तियट, प्रवाच्, वावक, समितीपद-पु-१८८-(शे.३८)-राक्षस. (मवचन)। द्र० असूक्पशब्दः। * मुखशब्दन वचनमत्र लक्ष्यते ततः मह समिधु-स्त्री-८२५-1131. मुखेन वचनेन वर्तत इति समुग्नः । ट्र० इध्मशब्दः। समुच्चय--१५२४- समुदाय. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy