SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ समाकषिन ७४६ अभिधानव्युत्पत्ति* समां ममां विजायते इति समांसमीना । * समाधान समाधिः । "समांसमीनादाचीन--" ॥७।१।१०५।। इति ईने । समाधि-५-२७८-(शे.1८)-जी२, सी१२. निपात्यने । द्र० अङ्गीकारशब्दः। समाकषिन-५-१३९०- राग५ द्र० गन्धशब्दः । समान-.--.-११०९ - तेनामना नानि प्रदेशमा * समाकर्षति चित्तमिति समाकर्षी । રહેતો વાયુ * अशितपीताहारपरिणतिभेद रमं तत्र तत्र स्थाने समाख्या-२त्री-२७३-(शि.१८) यश, प्रीति'.qa समनुरूपमासमन्ततो नयतीति समानः, पुकलीचलिः , द्र, अभिख्याशब्दः । समन्तादनित्यनेन वा, सर्वसन्धिए हृदय नाभाववस्थान.... समाधान--1५९--यु, १35. मस्येति । द० अनीकशब्दः । समान-५-१४६१-तुस्य, समान. २५२७५. * सङ्गत्या नन्ति परस्परमत्र समाघातः । ८० तुल्यशब्दः । समाज---४८१-समा. * समानं तुल्यं मानमस्येति समानः । द० आस्थाशन्दः । ममानोदय-धु-५५१-२ मा. * सम जन्ति मिलन्त्यस्मिन इति समाजः । दु० भ्रातृशब्दः । समाज... --१४१४-५॥ शिवायना प्रालीगांना * समाने उदरे जातः समानोदयः, "मोदर्यसमार. समानादयो" ॥६।३।११२॥ इति यान्नो निपात्यते । * संबीयते इति ममाजः, पशुयोऽन्येषां वृन्दम, समापन--.-३७१-हिसा. अत्र घोच, यथा--श्रोत्रियममाजः । द्र० अपासनशब्दः । समाज्ञा-श्री- २७३-५१, ति, 412. * मंत्वस्य आप्नोतेः ममापनम् । 7. अभिग्न्याशब्दः। समारट-न.-६२२-(शे. १२८) - मांस. * समाज्ञायतेऽनया इति समाजा, समाग्दयेति ट्र० आमिषशब्दः। भागुरिः। समालभन-न.-६३६-यन्नादि शान समाधान--.-१३७८-समाधान २त. સુગન્ધિત કરવું તે 0 अवधान, प्रणिधान, समाधि । चर्चिक्य, चर्चा । * समाधीयते इति समाधानम् । * लाभण् प्रेरण इत्यत्र लाभण स्थाने लण समाधि--y-...५-मावती यावीशाना ७ मा इति मन्याः पठन्ति, तस्य समालभ्यतेनेन समारनीय ४२नु नाम. भनमा _* सदा समाधियुक्तत्वात् समाधिः । समास-५-१४३२-२५, १७ सा२५ वयन. समाधि---८',-चित्त अने प्राणाना ध्येय साथे । [7 समाहार, संक्षेप, संग्रह । એક્તા, યોગનું આઠમું અંગ. * ममसनं समासः । * सम्यगाधीयते इति समाधिः । समाहार---१४३२-२५३ सा२३५ वयन, समाधि-५-१३७८-भावान समास, संक्षेप, संग्रह । 1 अवधान, समाधान, प्रणिधान । * समाहरणं ममाहारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy