SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३३४ ६ अभिधानव्युत्पति* दरण दरः । पुंक्लीबलिङ्गः । * दपण दपः। दर-त्रि.-१३६४-७, भूमिती पाउl. दपक-पु-२२७-अभव. गर्त, श्वभ्र, अवट, 'अवटि' अगाध । द्र० अङ्गजशब्दः । * दीयते दरः । त्रिलिङ्गः । * दर्पयति दपकः । दरित-धु-३६५-2मी. दप'च्छिद्-११ (प.)-वध्यया लेउ योज्य श६. द्र० कातरशब्दः । द्र० अन्तकारिन्शब्दः । * दरः संजातोऽस्य दरितः । * यथा -पुरदच्छिद् शिवः । दरिद्र-पु-३५८-निधन, गरीम. दर्पण--६८४-६५, आरीसो. द्र० अकिञ्चनशब्दः । 0 मकुर, आत्मदश', आदर्श [मुकुर शे० * दरिद्राति दरिद्रः । ५७ ।] दरी-स्त्री-१०३३-भि गु. * दृप्यन्ति अनेन सुवेषा इति दपणः । कन्दर । दर्भ-पु-११९२-ल', सन. * दीयते दरी । 0 कुश, कुथ, बहिष, पवित्र । ददर-धु-२९४-(शे०-८४)-वाध विशेष. * कृणाति पारुष्यात् दर्भः । 'गदरमि-' 0 कलशीमुख शे. ८४] (उगा-३२७) इति भः । दृश्यतेऽसाविति वा । दर्दर-१०-२८७-६, ढोस, माहि. दर्वि-स्त्री-१०२१-४७७ी. o आनद्ध, (अवनद्ध, करट)। 10 कम्बि, 'कम्बो, दवी,' खजाका । दर्दुर-पु.-१३५४-हे. * दृणाति पाक्य दविः । 'दपव भ्यो विः द्र० अजिह्नशब्दः। * दीयते ददुरः। श्वशुर-' (उणा-४२६) (उणा-७०४) । स्त्रीलिङ्गः । दर्वी-स्त्री-१३१५-सापनी ३. इत्युरे निपात्यते, द१रशब्दं रातीति वा ।। 0 (दवि) भोग, फट, स्फट, फण । ददुरा-स्त्री-२०५-(शे०-१०)-पावती. दृणाति अनया दविः। 'दपवभ्यो विः' (उणा-७०४) द्र० अद्रिजाशब्दः । ६६६ दद्रु'ण-पु.-४५९-६२वा (शा). ड्यां दी। 0 दगु रोगिन्, 'दट्ठरोगिन्, दद्रूण' । दवी -स्त्री-८३६-घी डाभवानी 39ी, याटु1. * दीयतेऽनया दद्रू':-कुष्ठभेदः । तदभ्यां-' द्र० दर्विशब्दः । * दृणाति हव्यं दर्विः । 'दपवभ्यो विः' (उणा--८४६) इति द्रुः, साऽस्ति अस्य द?णः । शाकीपलालीदा 'हस्वश्च' १७२।३०। इति नः ।। (उणा-७०४) । ङयां दवा । दरोगिन्-यु-४५९-६६२वाणा (). दवी-स्त्री-१०२१-छी. 0 दण, 'दट्ठरोगिन् दद्रूण' । द्र० कम्बिशब्दः। • दरिदाति वपुरनया दद्रुः । 'केवयु'-(उणा- | दवी कर-धु-१३०४-१५, ना. ७४६) इति उदन्तो निपात्यते । स चासौ रोगश्च द्र० अहिशब्दः । तद्वान् दद्रु रोगी । * दवी फण एव करो हस्तोऽस्य दवी करः। दप-५-३१७-अभिमान. दर्श-पु-१५०-सभास. द्र० अभिमानशब्दः । द्र० अमाशब्दः। GES ६८ ६६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy