SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७०९ शोल (शीर्णाघ्रि )-पु-१८४-५२१०१. द्र० अर्ब सूनुशब्दः । शीर्णा ह्रि--१८४--यम२१०८ . द्र० असूनुशब्दः । शीर्ष-..-५६७--भरत. द्र० उत्तमाङ्गशब्दः । * शीय ते मस्यति जरसा शीप "ऋजिरिषि". (उणा-५६७) इति कित् मः । शीर्षक--.-७६८-भायानी पावडी, ५, भायानु त२. ] शिरस्त्राग, शीपण्य, शिरस्क, खिोल द्र० अनुष्णशब्दः। * शीतं मन्दं करोतीति शीतकः "शीताच्च कारिणि' ||७१।१८६।। इति कः । 'शीतभीरु'-त्री-११४८-भोग. द्र० मल्लिकाशब्दः । शीतल-धु-२७-१०मा तीय ४२ नुनाम. ___ * मकलसत्त्वमन्तापहरणात् शीलन्दः । तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नाऽचिकित्स्यदाहो जननीकरस्पर्शादुघशान्तः इति शीतलः । शीतल------१३८५-शात२५, ई. द्र० जडशब्दः । * शेतेऽननति शीतलः, ''शीडर तलक' (उणा । ५०१) इति तलक्, शीतं शीतत्वमस्त्यस्य वा सिध्मादित्वाल्लः, शीत लातीति वा। शीतल-पु-११०७-शे. १५३)-वायु, पवन. ट्र० अहिकान्तशब्दः । शीतशिव-.-९४२-सि-44. भी. द्र. नदीभवशद्धः । * शातं शिनोति उष्णवायत्वात् इति शीतशिवम्, "प्रवाहा"-(उणा--५१४) इति वे निपात्यते । शीतांशु-५-१०५-यन्द्रमा द्र० अत्रिग्जशब्दः । शीतीभाव-धु-७५-(शे.२)- मा. द्र० अक्षरशब्दः । (शीतेतररश्मि)-धु-९५-सूर्य. द्र० अंशुशब्दः । शीधु-पु.न.-९०४-मदिरा - मैरेय, आसव । * शेरनेऽननति शीधः, "शाढिाधुक-(उणा७८४) पुक्लीवलिङ्गोऽयम् । शीन--.-१४९४ थानवी वगेरे. 1 स्त्यान । * श्यायते स्मति शानम्, “स्यः शीद वमूर्तिस्पर्श नधास्पशे" ||४|१९७।। इति साधुः । * शीपस्य प्रकृतिः शीर्षकम् , खोलमपि । शीर्षक-.-६४०-(शे. १3०)मग, गगर. द्र० अगुरुशब्दः । शीर्षच्छेद-पु-३७३-१५ ४२वा योग्य. 0 शर्षच्छेदिक । * शीपच्छेद्यः "शीपच्छेदात् योवा" ॥६।४ ।१८४॥ इति यः ।। शीर्षण्य-पु.--. ७०- निमा श. [] शिरस्य, (प्रलोभ्य शे.116] । * शिरसि भवः शीप प्रयः "दिगादि"-॥६।। १२४॥ इतिये "केश वा” ॥३।२।१०२॥ इति शीर्षन्नादेशः पक्षे शिरस्यः । शीर्षण्य-न-७६८-भाथानी पारी, टो५. शिरस्त्राण, शिरस्क, शीषक, खिोल शि.७]। * शिरसि भव' शीषण्यं देहांशत्वाद् ये "शिरसः शीष न" ।।३।२।१०१॥ इति शीषन्नादेश:, शिरसे हितमिति वा “प्राण्यङ्गरथ"-।।५।१।३७॥ इति यः, शिरसस्तुल्यमिति वा शाखादित्वाद यः “शिरसः शीप'न' ।।३।२।१०१।। इति शीर्षन्नादेशः । शील-न.-.-८४४-१६ माया२. ट्र० आचारशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy