SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ शील 06 अभिधानव्युत्पत्ति * शेते सुग्वमनेनेति शीलं, पुंक्लीबलिङ्गः, "शुकशी-"(उणा-४६३) इति किद् लः, शील्यते तदिति वा । शील-न.-.-१३७७-२वभाव. द्र० आत्मनशब्दः । * शील्यते धार्यते इति शीलं, पुंक्लीबलिङ्गः । शीलक-.-५७४-(शे.१२०) आननो भूय मार. कर्ण मूलक शे. १२०] । शुक-धु-१३३५-पोपट. ट्र. कीरशब्दः । * शवतीति गुकः "विचिपुषि"-(उणा-२२) इति कित् कः “शुकगतौ" शोकति गच्छतीति वा ।। शुकपुच्छ-'-१०५८-1-48. द्र० कुष्ठारिशब्दः । * शुकपुच्छवर्ण त्वात् शुकपुच्छः । शुक्त-.-४१५-२१०१, sis. ट्र० अवन्तिसोमशब्द: । * शक्नोति निर्मलीकर्तुम् , शोचति निलीभवत्यनेन वा शुक्तं “पुतपित्त'-(उणा-२०४) इति ते निपात्यते । शुक्ति-स्त्री-१२०४-माता- छी५. मुक्तास्फोट, अब्धिमण्डूकी । * शोचतीति शुक्तिः स्त्रीलिङ्गः, "दृमुषि' - (उणा६५१) इति कित् तिः । शुक्तिजन.-१०६८-भोती. 0 मौक्तिक, मुक्ता, मुक्ताफल, रसोद्भव ।। * शुक्तेर्जायते इति शुक्तिनम् , शुक्तिरूपल. क्षण हस्तिमस्तकाद्युद्भवमपि यदाह "हस्तिमस्तकदन्तौ तु, दष्ट्रा शुनवरायोः । । मेघो भुजङ्गमो वेणुमत्स्या मौक्तिकयोनयः' इति ।। शुक्र---११९-शु . ट्र० उशनस्शब्दः ।। * शोचति दानवानिति शुक्रः, मद्रगुकदारेण निर्यातत्वाद् वा, यद् वामनपुराणे "इत्येवमुक्त्वा भगवान्मुमोच शिनेन शुक सच निजगाम" इति । शेषश्चात्र-“शुक्र भगः ।" शुक्र-पु-.-१५४-२ महिनी. ] ज्यष्ट । * शोचन्ति पान्था अबति शुक्रः, क्लीचलिङ्गः। शुक्र-न.-६२९-पीय. द्र० आनन्दप्रभवशब्दः । * शोचन्त्यस्मिन् पतित इति शुक्र "ऋज्यजि-" (उणा-३८८) इति किद् रः । शुक्र--१०९८-अग्नि. द्र० अग्निशब्दः। * शुक्र तेजोऽस्त्यस्येति शुक्र अभ्रादित्वादः । शुक्र--.--१०४४ --(शे. १९३)-सोन द्र० अर्जुनशब्दः । शुक्रकर-धु-६२८-०. 1. द्र. अस्थिसम्भवशब्दः । * शुक्रं करोतीति शुक्रकरः । शुक्रज-५-१३-सातभा मानिदेव * शुक्र जाताः शुक्रजाः । शुक्रशिष्य-५-२३८-२मसु२, दानव. द० अमुरशब्दः । * शुक्रस्य शिष्याः शुशिष्याः । शुक्ल -{-१३०२-२३६. द्र० अज्जुनशब्दः । * "गुक गतौ' शोकति मनोति शुक्ला, "शुकशीभूभ्यः कित्"-(उणा-४६३) इति लः । शुक्ल-धु-१४७-(शे. २२)-शु१५क्ष. 0 [दिवाह्वय शे. २२] । शुक्लधातु-धु-१०३७-५४), योणी धातु. द्र० कठिनीशब्दः । * शुक्लश्चासो धातुश्च शुक्लधातुः । शुक्लापाझा--१३२०-भार. द्र० केकिनशब्दः । * शुक्लावपाडगावस्यति शुक्लापाङ्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy